पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः
श्रीवैखानसगृह्यसूत्रोपोद्घाते
दशविधहेतुनिरूपणे

विषयसूचिका

मङ्गलाचरणम्

व्याख्यानकर्तृगोत्रनामादि

वैखानससूत्रस्य तदनुयायिनां च सर्वोत्कृष्टत्वे दशविधहेतूनां निर्देशः

विखनश्शब्दार्थनिर्णयः

नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वम्

ब्रह्मणो मुनिशब्दवाच्यत्वम्

इतिहासपुराणाभ्यामेव वेदार्थस्य निर्णेयत्वम्

विखनश्शब्दनिर्वचनम्

जगत्सृष्टिप्रयोजनम्

समष्टिसृष्टिलक्षणम्

व्यष्टिसृष्टिलक्षणम्

अण्डोत्पत्त्यादिप्रकारः

ब्रह्मणोऽण्डादिषूत्पत्तिप्रकारः

एकस्य ब्रह्मणः नाभ्यामण्डे च उत्पत्तिः

चतुर्मुखस्य वैखानसादिशब्दवाच्यत्वम्

श्रीरङ्गे वैखानसार्चनम्

श्रुत्युक्तः वैखानसानामुत्पत्तिप्रकारः

सनकादिसृष्टिप्रकारः

वैखानसानामाचार्यपुरुषत्वम्

१०

वैखानसानां त्रिशुक्लत्वम्

१०

आनन्दसंहितानुसारेण वैखानसोत्पत्त्यादिकम्

१०

- सनकादिसृष्टिः

११

- दक्षादिमुनिदशकसृष्टिः

१२

- वैखानसस्य मुनिश्रेष्ठत्वम्

१२

- वैखानसस्य गर्भवैष्णवत्वम्

१३

- वैखानसानामद्वारकभगवद्यजनेन नित्यकर्मानुष्टानपूर्णता

१३