पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

indicates, he has ext(old vaikhamasa Kalpasutra. tle 5. 1] 6. greatmess of the As in the case of T10st of the Sanskrit writers, we do not know about our author regarding his life and other allied details. But from the concluding verses of this Tithinirnayakarika we come to kr10w that he was an archaka 0f Sri Lord Venkateswara at charya who belonged to Kausika Gotra and master of all branches followers Srinivasayajvar, son of Tirumalacharyayajvar who has writte॥ the reputed commentory or Kalidasa's Abhijinana Sakuntala who also hailed from Tirupati. of वैखानसान्वयपयोधिमृगाङ्कमूर्तिः श्री कौशिको विजयते स हि तिर्मयाख्यः । श्रीवेङ्कटेशचरणाम्बुजनित्यपूजा पूताकृतिर्गुणनिधिर्महितो मनीषी । तस्य पुत्रोऽस्ति विद्यानां स्वयंवरपतिः कविः । व्याख्याता नाटकादीनां श्रीनिवास इति श्रुतः ।। यं श्रीनिवासमखिलागमसारसिन्धु कुम्भोद्भवं बुधजानाः परिकीर्तयन्ति । सोऽहं विचार्य भरतादिमृनिप्रणीतं शास्त्र कवीन्द्ररचितानि च नाटकानि ।। न्याय फणीन्द्रपफणिति कपिलस्य तन्वं काणादतन्त्रमथ जैमिनिना कृतञ्च । टीकां करोमि विदुषां परितोषणाय शाकुन्तलस्य बृषशैलपतेः प्रसादात् । इति कौशिकगोत्रेण गोविन्दाचार्यसूनुना । श्रीवेङ्कटेशपादाब्जसमाराधनकारिणा ।। तद्दत्तवेदवेदान्तदेशिकाख्येन धीमता । सर्वतन्त्रस्वतन्त्रेण गर्भचक्राङ्कजन्मना । श्रीवैखानसनिष्ठन श्रीनिवासाख्ययज्वना । रचिता परिपूर्णेयं तिथिनिर्णयकारिका ।। तिथिनिर्णयकारिकासमाष्तौ ।