पृष्ठम्:श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम.pdf/62

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

羽 مما ओों गोपीहस्ताम्बुजाचिताय नम ओ कामिर्ने न मुनिपत्न्याहृताहाराय , प्रद्युम्नाय s मुनिश्रेष्ठाय द्वारकाधिपत्य ,系以e मुनिप्रियाय s मण्याहत्रे 势别 गोवर्धनद्भिसन्धत्र s महामायाय s संक्रन्दनन्तमोऽपहाय्य जाम्बवत्कृतसङ्गराय , सदुद्यानविलासिने y जाम्बूनदाम्बरधराय , रासक्रीडापरायणाय | गम्याय वरुणाभ्यचिताय s जाम्बवतीविभवे गोपीप्राथित्साय ३३० कालिन्दीप्रथितारामकेलये, अक्रूरस्तुतिसन्प्रीताय ', मन्दारसुमनोभास्वते . कुब्जायौवनदायकाय , शचीशाभीष्टदायकाय , ३६० मुष्टिकोरः प्रहारिणे , सत्राजिन्मानसोल्लासिने , मल्लयुद्धाग्रगण्याय * शुभावहाय s पितृबन्धनमोचकाय s शतधन्वहराय * मत्तमातङ्गपञ्चास्याय ,', सिद्धाय कसग्रीवानिकृन्तनाय , पाण्डवप्रियकोत्सवाय , उग्रसेनध्रप्रतिष्ठत्र ३४० भद्रप्रियाय و به रत्नसिंहासनस्थिताय . सुभद्राया भ्रात्र y कालनेमिखलद्वेषिणे * नाजितीविभवे मुचुकुन्दवरप्रदाय * किरीटकुण्डलधराय ... RV9 c निवर्ण्य भैष्मीप्रणयभाषावते , रुक्मिगर्वापहारिणे sy मित्रविन्दाधिपाय ?弈 रुक्मिणीनयनोत्सवाय , 3rta