पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८१


अथ द्वितीयोऽध्यायः


***



भगवतः श्रीवैकुण्ठाखेङ्कटाचलगमनम् ।



जनक -
मरुस्pहाहिशी ही भगवानागमिष्यति ।
इति त्रयोदितं खं तन्ममाचक्ष्व विस्तरत् ॥ १

कथं नारायणः प्राप्तः केन व कारणेन भोः!।
तत्रागत्य कृतं किं तु तन्ममाचक्ष्व विस्तरात् ॥ २

कथं वैकुण्ठलोकतु त्यक्तवान् पुरुसोत्तमः ।
चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥ ३

वराहकपि विष्णोः माहास्यं वद बिम्नरात् ।
आकाशनानश्चरित रज्ञस्तस्य मह|मन: ॥ ४

यस्य पुत्रो रम देवी जामाता च जगपतिः ।
देवनञ्च अणञ्च देवस्त्रीणां समागमम् ॥ ५

साधिकदेवतास्वपरीक्षार्थं भृगोः मत्यलोकादिगमनम्

शतानन्द -‘पुरा तु पृषयः सर्वे कश्यपाश्च मुनीश्वर ।
सन्मख जाह्नवीतीरे सन्तोषन् चक्रिरे द्विजाः ॥ ६

तस्मिन् काले मुनिश्रेष्ठो नारदो मुनिसत्तमः।
उवाच वचनं विप्रान् किमर्थोऽयं क्रतूत्तमः ॥ ७

को वा भुङ्क्ते यज्ञफलं, को वा ध्येय' सुरोत्तमः ।।
कृतयज्ञफलं कस्य मुनिसतमः ॥ ८

चंप्यतं
इति नारदवाक्यतु भृव। ते मुनिपुङ्गवाः।
संशयार्थ समापन्नः कथमत्र विचार्यताम् ॥ ९