पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४३
श्रीमदादित्यपुराणे तृतीयोऽध्यायः


नक्षत्राणि च भp५-ते पसश्च क्षणादयः ।
स्वीर्याणि न गpथन्ते ब्रह्मण। भभेऽपि वा ॥ २

तथाऽप्यहं भक्तःसदामदसो ग्रथमति ।
स्नौमि वां वेङ्कट धीश ! अद्भक्त: प्रेरितस्त्रयः ॥ ३

श्रीवेङ्कटेश ! मध मिन ज्ञननदयानिधे!।
भक्तवत्सल ! भो विश्वकुटु वन् अधुIS माम् ॥ ४

सस्येशं सयमङ्गरसं मन्ये सत्यव्रतं हरिम् ।
सत्यचये सत्ययेनं भयशीर्षमहं भजे ॥ ५

श्रवण त् सर्वं मननात् पुण्यवर्धम् ।
स्वध्यानात् सि इदं विष्णु प्रेक्षणान्मोक्षदं भजे ॥ ६

श्रीवेङ्कटेश लक्ष्मीशे अनिgन्ननभीष्टदम् ।
चतुर्मुवमतनयं श्रीनिवासं भजेऽनिशम् ॥ ७

यदपङ्गलवनं : घएद यु: ।
महाराजाधिराज खां श्रीनिवासं भजेऽनिशम् ॥ ८

अनवंबंध निदवं गुणसगरम् ।
अतीन्द्रियं नित्यमुक्तं श्रीनेत्र सं भजेऽनिशम् ॥ ९

स्मरणत् सञ्चद५न श्रादिष्ट विंणम् ।
दर्शनमुक्ति वीरं श्रीनिवासं भजेऽनिशम् ॥ १०

अशेषशमनं शेषशयने शेषशायिनम् ।
शेषदंशमशेख श्री नेसं भजेऽनिशम् ॥ ११

भक्त नुग्रहकं विष्णु सुशान्तं गरुडवजम् ।
प्रसन्नवक्त्रनयनं श्रीनिधमं भजेऽनिशम् ॥ १२

भभक्तिमुपाशेन बद्धमशादपङ्कजम् ।
सनकादियानगम्यं श्रीनिवासं भजेऽनिशम्॥ १३