पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
श्रीस्कान्दपुराणे चतुर्थभागे) द्वितीयोऽध्यायः


सार्वभौमस्ततो भूत्वा तत्र भुक्व चिरं महीम् ।
ततो विप्रयमसाद्य वेदवेदानधरगः ॥ २१

ततो मुक्ति समायाति प्रसादाच्चक्रपाणिनः ।
इत्येतत्कथितं देवि! वेङ्कटुचवैभवम् ॥ २२

य एतच्छूणुयान्निर्थे यश्चापि परिकीर्तयेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २३

इत्येतत्कथितं पूर्वं व्यासेनैवै महसमना । ।
शृणुयाद्वा पठेद्वाऽपि कृतकृत्यो भव्यिति ।
तस्यैव वेशज: सर्वे मुक्तिं यासि न संशयः ॥ । २४

इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेष्टाचलमाहाभये चतुर्थभागे


आकाशगङ्गासनकालनिर्णयादिवर्णन


नाम द्वितीयोऽध्यायः।


॥ हरिः ॐ । ॐ तत्सत् ।