पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
श्रीवेङ्कटाचलमाहात्म्यम्


कपान्तकाले तसर्व विमृत्यामनि स्थितम् ।
सवरथति भूतानां वृत्तिं सूर्येन्दुरूपधृक् ॥ ५८

समोनिरसनाश्चापि कारुधर्मप्रवर्तनात् ।
जगन्ति कल्पविरमे विन्यस्य स्त्रोदरासरे ॥ ५९

लीलयायनिः शेते वटपत्रे महाबुद्धौ।
अथ चोदनभोगीन्द्रभोगतल्पे सुखोचिते ॥ ६०

येगनिद्रामधानेति स द्वितीयोऽजवासया ।
नाभिकमारसम्भूतम् जनयामास पकजात् ॥ ६१

सर्वेषां जगतां नमथो विधातारं जुर्मुखम् ।
लील दूव । मुकुल्दय स्वेच्छायोगप्रवर्तेिनः ॥ ६२

विज्ञायते न केनाऽपि याथार्थेन स ईश्वरः।
यदा धर्मस्य हानिः स्यात् अधर्मो वर्धते यदा ॥ ६३

यदा वा महतीं पीडां भजते देकागशः ।
यदाऽवलेपदुर्वारः यान्ति वृद्धिं मुडुद्दः ॥ ६४

भूमेर्भूमिधनानाञ्च यदोदेति महद्भयम् ।
यदा वा निजभक्तानां साधूनामनिवारिता ॥ ६५

दुरतातङ्गजननी विपत् समुपजायते ।
तदा तदनुरूपाणि रूपाश्यास्थाय कैतुकात् ।
अधर्मवधूयाऽद्य कुरले आते हितम् ॥ ६६

सृजति विधिसमाख्यो राजसेनात्मजोऽसौ।
वहति हरेिसमाख्यः सत्यनिष्ठः प्रपञ्चम् ।
हरति ह्रसमाख्यस्तामसीमेत्य वृत्तिं
मधुमथनमहिनमस्ति वेत्ता न कोऽपि ॥ ६७