पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
श्रीस्कान्दपुराणे (तृतीयभागे) सप्तमोऽध्यायः

 
नानतरुलतानतविभूषिततटद्वया।
मुनिसङ्मुखवासा पुण्याश्रमसमुत्कटा ॥ ३

द्विजदार्थविलसत्कुशाक्षतसत्तया ।
अप्सरःकुचकम्तूरीपद्मळनपङ्किला ॥ ४

दन्तावलकट्च्योतन्मदम्वुसुरभीकृता ।
विप्रपलावततमखयूपशतावृता ॥ ५

अनाविलजलपूरतोषिताशेषमानवा ।
एकैयालं पराकर्तुं महानद्योस्तु पातकम् ॥ ६

तयोः सङ्गलयोः स्तोतुं महिमानं क ईशते ।
यत्र ब्रह्मशिला नाम सरिन्मध्ये च वर्तते ॥ ७

अगम्यतपसा पश्चात् गयामानिध्यमेति च । ।
नदीद्वयजले तत्र लताः पुष्ये कुरूद्वह! ॥ ८

मखानां पैौडरीकणां शतस्य फलमाप्नुयुः ।
बालहत्यादिपापानि समायान्ति परिक्षयम् ॥ ९

तत्राभिषेकयूलानां नदीद्वनयसङ्गमे ।
सङ्गसा भवनाशिन्या कृष्णवेणव पावनी ।
राजते स्वर्णमुखरी कल्यया सङ्गता तदा ॥ १०

सुधर्णमुखरीतीरस्थितश्रीवेङ्कटाचलवर्णनम्

अथोदीच्यां महानद्यः योजनाबें विराजते ।
योजनोत्सेधसहितो विख्यात वेङ्कटाचलः ॥ ११

सर्वेषामेव तीर्थानां आश्रयोऽयं नगोत्तम!।
अञ्जनानन्तऋषभलक्रसरिपोत्रिणः ॥ १२