पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

741 व्यचिन्तयद्वेङ्कटनाथदैभवं तीर्थानुभावं द्विजदेवभक्तः । कुटुम्ब और पुतके साथ उस ब्राह्मणको विदा करके ब्राह्मण और देवताओं भक्त उस राजा वेङ्कटेशके उस अदूतक्राम, उनसे दिये गये अपने दण्ड, श्रीवेङ्कटेश के विभव और तीथं के प्रभाव का विचार किया । (१७२) करोमि किं बेङ्कटनाथतुष्ट्ये दास्यामि किं तस्य हरेः प्रपत्तये । इति चिन्तापरो भूत्वा विप्रान्वेदविदोऽब्रवीत् ।। १७३ ।। श्रीवेङ्कटेशजी की ९न्नसाके लिये मैं क्या करूं, उस रिकी प्राप्ति के लिये मैं भया दूं। इस प्रकारकी चिन्ता करते हुए वट्ट राजा वेदके जान्दैवाले ब्राह्मणों से बोले । (१७३) आङ्गिरसोत्या श्रीनिवासाय तुलसीमर्पयन्तै तोण्डमानं प्रति भगवदुक्तिः भूदेव देवतुष्टयथे क उपायो ह्यनामयः । कथं तुष्यसि गोविन्दी वद मे गुरुसत्तम ।। १७४ ।। राज्ञस्तु वचनं श्रुत्वा नृपमाङ्गिरसो गुरुः । अब्रवीछीनिवासस्य निग्रहाद्भीतमातुरम् ।! १७५ ।। तुलसी अर्पण करते हुए तोण्डमानके प्रति श्रीनिवासका कहना तोण्डमान बोले हे ब्राह्मण ! भगवानको प्रसन्नताके लिये कौलखा दोस इति उपाथ है? हे श्रेष्ठ शुरु ! गोविन्द किससे प्रसन्न होते हैं। सौ मुझसे ऋहिये । राजा के वचनको सुनकर गुरु अगिरखने श्रीनिवासकै निग्रहसे हरे और बाये हुए (१७५]