पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 -- . आगतानां जनानां च समारोहावरोहयोः ।। ७१ ।। ७२ श्रीनिवासप्रै दएको सुलझर, श्रेष्ठ राजा शोण्ठमानने अग्ने पुदै जग्ममें हुए कूपका जोग् क्षर किया; रजोंसे चित्रित, बहुत ऊँचा, चार श्रेष्ठ मूर्तियॉसे त्वया नियभितं देव ! सर्व सम्पूर्णतां गतम् ।। ७३ ।। आगच्छाद्य जगन्नाथ ! चैत्यं तव जनार्दन ! । इति राजवचः श्रुत्वा भगवानाह भूपतिम् ।। ७४ ।। अवश्यमनुगच्छामि तव भक्त्या प्रतोषितः । इत्युक्त्वा प्रस्थितं देवं देवैश्धेन्द्रपुरागमैः ।। ७५ ।। वैखानसऋषिश्रेष्ठंब्रह्मणैत्रैह्मवित्तमैः । ऋक्सामगायकैश्चैव मन्त्रैश्च विधिपूर्वकम् ।। ७६ ।।