पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कङ्कणं बन्धयामासु वासुदेवकराम्बुजे । पद्मावत्याः कराम्भोजेऽबन्धयत्कङ्कणं गुरुः ।। ३६० ।। तथा माङ्गल्यसूत्रस्य बन्धं वैवाहिकं तदा । श्रीनिवासेन देवेनाकारयत्स पुरोहितः ।। ३६१ ।। पद्मावतीका पाणिग्रहण आकाशराज बोले- है पुरुषोत्तम ! यह कन्या मैं देता हूँ। इसौ ग्रहण शीविये-ऐसा कडुश्र जब राजन् धरणीसे गिरायी हुई, भन्द्र शुद्ध, स्वाभी झीर्थकी धारा सोनेके प्राथ श्रीनिवासवे दाहिने हाथमें गिराया शौर पावती को भी दिया । तत्पश्चात उस श्रेष्ठराजादे पुरोहितडे साथ सद विधिमो किया । । श्रीनिवासकी पूजा, वस्त्र, गन्ध, और अनुलेपन (चन्दन) से करके श्रीनिवास कमलझे सभान हाथों में कङ्कण बाँध दिया और पद्मावतीके इस्तकश्लमें बृहस्पतिने कङ्कण वांक्षा एवं माङ्गल्य सूवका वैवाहिक बन्धन श्रीनिवासके द्वारा पुरोहित ‘सावित्रीव च कल्याणि बहुपुत्रवती भव । सर्वलोकस्य जननी भव मङ्गलदायिनी' । ३६२ । इत्थं सुमङ्गलीस्त्रीषु गायन्तीषु शुभाशिषः । ब्राह्मणानां करस्पशद्रिाज्ञश्चापि यहात्मनः ।। ३६३ ।। बबन्ध पूतं माङ्गल्यसूत्रं मन्त्राभिभन्वितम् । कण्ठे पद्मावतीदेव्या: श्रीनिवासो जगत्पतिः ।। ३६४ ।। मुनिभिः सह विद्वद्भिलजैहॉमं पुरोहितः । वसिष्ठोऽकारयत्पद्मावत्यञ्जल्यर्पितैस्ततः ।। १६५ ।।