पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस प्रकार नीलकण्ठ के साथ केशव की बातचीत होते ही यहाँपर यक्ष, इन्द्र, पुत्र, भृश्य भार्या एवं बन्धुजनों के साथ मनुष्यके वाहनवाले साक्षात कुबेर झाये । है भूमिपाल ! आते हुए कुबेरको लक्ष्यकर भगवान ने कहा-हे महात्रा धसेश् ! वाप सदा धनवान् बने रहें। (१०३) इत्याशिषानन्दयति हृषीकेशे धविश्वरम् ।। १०७ ।। स्वाहास्वधाभ्यां सहित आरूढो मेषवाहवम् । अग्निश्रागात्सपुत्रश्च सबन्धुर्वेङ्कटाचले ।। १०८ ।। स जातवेदसं दृष्ट्वा जाताह्वादो जगत्पतिः । तमालिङ्यातिवेगेन तिष्ठ तिष्ठेति चाब्रवीत् ।। १०९ ।। ततः प्रेतपतिश्चापि स्वदूतैश्च स्वभार्यया । स्ववाहनं समारुह्य प्राप शेषगिरिं स्वयम् ।। ११० ।। चित्रगुप्तो महाप्राज्ञः सम्प्राप्तो राजसत्तमम् । ततो जलपतिश्चागान्नक्रमारुह्य भक्तिभान् ।। १११ ।। भार्यया बहुरत्नाढ्यो नारायणगिरिं प्रति । आरुह्य गजराजं स्वन्द्रिः साक्षाच्छञ्चीपतिः ।। ११२ ।। भोगिराजगिरिं राजन् सर्वभोगालयो महान् । पौलोम्या सह पुत्रेण सम्प्राप्तस्त्रिदशेश्वरः । यथार्ह श्रीनिवासेन सत्कृतो निषसाद च ।। ११३ ।। भगवान के इस प्रकार याशीर्वादसे कुबेरको आनन्दित करते समय पुतों, धन्धुओं, स्वाहा और स्वधाङ्के साथ मेषवाहून अग्नि वहाँ श्रीवेङ्कटाचलपर आये उस जगदीशने अग्निको वेब, आनन्दयुक्त ो एवं अत्यन्त वेगसे उनको आलिङ्गन कर कहा-ठहरो ! ठछ्रो !! तब प्रेतपति यमराज भी अपते दूत और भार्याके साथ अपचे वाहनपर चढ़कर शेषाचलपर पहुँचे । हे राजसत्तम ! तव महाप्राज्ञ