पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 यज्ञार्थ शोधयामास भुवमारणितीरतः । काञ्चनेन हलेनैव कृष्यमाणे धरातले ।। २० ।। बीजमष्टिं विकिरता दृष्टा कन्या धरोद्धता । पद्मशय्यागता रम्या सर्वलक्षणलक्षिता ।। २१ ।। तप्तजाम्बूनदमयी पुत्रिकेव विराजती । पृथ्वी पर पद्मावती की उत्पत्ति केवल धरणीदेवी में अनुरक्त तथा एकपत्नीव्रतवाले महाराज आकाश अत्र अखण्ड सार्वभौम राजा हो गये। उन्होंने आरणी नदी के किनारे की पृथ्वी को यज्ञार्थ सोने के हल से जीतना आरम्भ किया । जोती हुई पृथ्वी में मुट्टी पर वीज बोते ही राजा के भूमि से आबिभूत, सर्वलक्षणसम्पन्न, तपाये हुए सोने की दनायी पुतली की तरह शोभित तथा कमलरुपशय्या पर सोयी हुई एक परम भनोहर कन्या दीख पडी । (१९-२१) तां दृष्द्वा स महीपालो विस्मयोत्फुल्ललोचनः ।। २२ ।। आदाय 'तनयां चैवं ममै वेति पुनः पुनः । जहर्ष मन्त्रिभिश्चैनं प्राह वागशरीरिणी ।। २३ ।। सत्यं तवैव तनया वर्धयस्व सुलोचनाम ' । ततः प्रीतमना राजा स्वपुरं प्रविवेश ह ।। २४ ।। आहूय धरणीदेवीमिदमाह महीपतिः । देवदत्तमिमां पश्य भूतलादुत्थितां मम ।। २५ ।। आवाभ्यां तदपुत्राभ्यां पुत्रीयं भविता धृवम् । इत्युक्त्वा प्रददौ देव्या हस्ते प्रीत्या वियनृपः ।। २६ ।।