पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ोडशोऽध्यायः अगस्त्यादिकृतभगवत्स्तुतिः श्रीसूत उवाच अथ ते मुनयः सर्वे हर्षाविष्टाश्च योगिनः । स्तुत्या गम्यं स्तुतिप्रीतं प्रीत्यर्थं तुष्टुवुस्तथा ।। १ ।। सोलहवे अध्याय में, बहु विनती भगवन्त । ऋषि अगस्त्य आदिक किये यज्ञरुप आद्यन्त ।। १ ।। पुनि इन्द्रादिक अमरगण, सर्वशक्ति सर्वेश । निधीरक विनती कही, अगुण सगुण विश्वेश ।। २ ।। स्तुति सनकादिक योगमय, दशरथ प्रभुपहिचान । किये विनय विधि ईश को, सृष्टि नियन्ता मान ।। ३ ।। 8 अगत्स्यादि कृत भगवत्स्तुति : श्रीसूतजी बोले-प्रसन्नचित्त योगिगण तथा सब मुनिगण इसके बाद स्तुति प्रिय भगवान को प्रसन्न करने के लिये स्तुति करने लगे। अगस्त्यादय ऊचुः :- नमस्ते यज्ञरूपाय यज्ञभोक्त्रे नमो नमः । यज्ञकन्ने नमो यज्ञप्रियाय च नमो नमः ।। २ ।। यज्ञगोप्त्रे नमो यज्ञफलदाय नमो नमः । विश्वामित्रमहायज्ञपालकाय नमो नमः ।। ३ ।। यज्ञ श्राद्धं च दानं च कर्माण्यन्यानि यानि च । तेषामपि त्वमेवैकः समस्तजनकर्मणाम् ।। ४ ।। (१)