पृष्ठम्:श्रीविष्णुगीता.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।


तवैवार्धाङ्गिनी शक्तिस्तुरीया विश्वमोहिनी।
कारणस्थूलसूक्ष्मत्वमधिगत्य निरन्तरम् ॥ ५० ॥
ब्रह्माण्डं बहुधाऽनन्तं प्रसूते पाति च स्वतः ।
विचित्रशक्ते ! शक्तीश ! नित्यशक्त ! नमोऽस्तु ते ॥ ५१ ॥
भवानेव महाविष्णुस्त्वत्तोऽसंख्या निरन्तरम् ।
ब्रह्माणो विष्णवो रुद्रा आविर्भावं परं गताः ॥५२॥
स्वस्वब्रह्माण्डसङ्घानां सृष्टिस्थितिलयानलम् ।
सम्पादयन्ति नियतं सर्वधातर्नमोऽस्तु ते ॥ ५३ ॥
जड़े सत्वेन चित्त्वेन चेतने तु द्वयोस्तयोः ।
आनन्दत्वेन भासि त्वं सच्चिदानन्द ! ते नमः ॥१४॥
विष्णोः सूर्यस्य शक्तेश्च गणेशस्य शिवस्य च ।
रूपेण सगुणं रम्यं गृहीत्वा मूर्तिपञ्चकम् ॥ ५५ ॥
भवानेकोऽद्वितीयः सन्नुपास्तिपदवीं हिताम् ।
करोति सुगमां देव ! भक्तिहतेो ! नमोऽस्तु ते ॥५६॥


विश्वमोहिनी तुरीया शक्ति कारण सूक्ष्म और स्थूलरूपको प्राप्त होकर अनेक प्रकारसे अनन्त ब्रह्माण्डोको निरन्तर उत्पन्न करती हैं और रक्षा करती हैं, हे विचित्रशक्ति ! हे शक्तीश ! हे नित्यशक्त ! आपको प्रणाम है.॥ ५०-५१॥ आप ही महाविष्णु हैं आपसे असंख्य ब्रह्मा विष्णु और रुद्र निरन्तर आविर्भावको प्राप्त होकर अपने अपने ब्रह्माण्डसंघोंके सृष्टि स्थिति और प्रलयोको नियतरूपसे सम्पादन करते हे, हे सर्वधातः! आपको प्रणाम है ॥ ५२-५३ ॥ जड़में सत्सत्तारूपसे और चेतनमें चित्सत्तारूपसे और सत् चित् इन दोनों में आनन्दसत्तारूपसे आप भासमान होते हैं, हे सञ्चिदानन्द ! आपको प्रणाम है ॥ ५४॥ हे देव ! विष्णु सूर्य शक्ति गणेश और शिवके स्वरूपसे मङ्गलकर सगुण पञ्चमूर्तिको ग्रहण करके आप एक और अद्वितीय होनेपर भी हितकारक उपासनाकी शैलीको सुगम करते हैं, हे भक्तिहेतो ! आपको प्रणाम है ॥५५-५६ ॥