पृष्ठम्:श्रीविष्णुगीता.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
श्रीविष्णुगीता।


ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ ११५ ॥


इति श्रीविष्णुगीतामुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

देवमहाविष्णुसम्वादे भक्तियोगवर्णनं नाम पञ्चमोऽध्यायः।


है ॥११३-११४॥ जो लोग इस उक्त अमृतरूप धर्मका अनुष्ठान करते

हैं वे श्रद्धाशील मत्परायण भक्तगण मेरे अतिप्रिय हैं ॥ ११५ ॥

इस प्रकार श्रीविष्णुगीतोपनिषद्के ब्रह्मविद्यासम्बन्धी

देवमहाविष्णुसम्वादात्मक योगशास्त्रका भक्तियोगवर्णन--

नामक पंचम अध्याय समाप्त हुआ।