पृष्ठम्:श्रीललितासहस्रनाम.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
[प्रथमशतकं
ललितासहस्रनाम

त्यरभ्य

एनदृष्ट्या तु चरितं धाता मण्डति भण्डिति ।
यदुवाच ततो नाम्ना भई बोकेषु कथ्यते । ।
संपत्करी सभहसधरव्रज सेविता ।
अश्व। स्वधिष्ठिनाइकोटिकोटिभिरावृता ।। ७६ ।।

इत्थतम् । नस्यासुरस्वमपि तत्रैलोकनम्

रूदकपानलजातं यतो भडो महाबलः ।
तस्माद्दुस्वभावश्च दानवश्च भवतनः ।।

इति । तस्य दैत्यस्य वधे हनने उद्यतानां शतीनां स्त्रीदेवतानां मेनाभिः सैन्ये

सम्यक व्यहनिर्माणेनन्विना यक्षा । सम्यगभेदेनान्विता व । । तथाच गजपाद्वयं
सूत्रम् ' भण्डासुरहननायमकव अन छ। ’ इति । यद्वा भण्डो निमंजः मच प्रकृते
जीवभावमनो देहो । तदाहुः ‘मवसुखतमपि जडरिधरस्त्रदुःखादिभिः
क्लिश्यसि भणिमाघ 'मिति । न परान् प्राणान् रथादन तत्सर्वं स्वं दृगन
धर्मे भण्ट् मेति यावत् । तेन बध ईनि सूत्रको वध इति भावः । अस्यमान
शनमिति मुधद्वयं संधाब का रक्ष्लेषाश्लेषा(म्यमस्मभ्यामवज्ञानाभावोऽनात्मन्यामस्व
ज्ञानं च प्रणवमलपदवाच्यत्रेन प्रसिद्ध वन्ध इत्यर्थस्तद्भाष्यवार्तिकयोरुक्तः ।
तस्य वधं यमानदश्च तमद्याग उद्यम इति यवत भय याः शक्तयः मामनि
तासा मेनया ( समूहेन ममन्वितेन रथेषार्थः । तथाच शिवसूत्राणि ‘उद्यम भैरव।
शक्तिचत्रनगधाने विश्वभर'। 'शतमधाने शरीरोत्पतिः' ‘में न संधान
भतपथक्वविश्वसंघ ' यदन कनि यथ ‘योयं विमर्गरूपायाः
प्रम रम्या स्वनदः। इत्युदननकोरञ्जन' भजनापकः। उद्यमतः परिस्पन्द.
पूर्णाहं भावनात्मक । स एव मवशतना साम रम्यादशं पत । बिश्वतभरितवेन
विकन्यानां विभेदिनम् । अलं कबलनेनापीत्यन्वयदेव भैरव । पोयमन स्वसं .
विते छद्योगो भैरघश्मके । अस्यति महती शक्तिरतिक्रानक्रमाक्रमाः । नि शेय
निजचिच्छक्तिमेकाक्रमणलम्पट । रिकारिभयकरप्यन्यंतषिणः परा ।
तयैव वरमविद्भिस प्रमेयोलमनादित । परप्रमाविश्रान्तिपर्यन्तस्पन्दस्य ।।
सष्टिस्थितिलयान्ताम्य ' असा शक्तिप्रमाणात् । प्रपञ्चबिषयं चञ्चपञ्चकृत्यं
प्रपञ्चितम । तया प्रसारितस्यास्य शक्तिचक्रम्य यत्पुनः । संधानमन्स माय।
स्वोक्तकमविमर्शनम् । तस्मिन्सर्यम्य विश्वस्य कलाग्न्यादिकलावधेः संहारः।

स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः । इच्छाशक्तिरुभेर्यादिमूोक्ता शक्तिरस्य या ।
1. समा, १९. दूषणं, 3. लयानाख्या