पृष्ठम्:श्रीललितासहस्रनाम.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
[प्रथमशतकं
ललितासहस्रनाम

विसंभाषणं: या त्रुटी तुम्बुरोस्तु सातौ ।
मा नारदस्य महती मरणस्यास्तु कच्छमी ।।

इति । सोके हि बभब्योरभावेऽष बबादिस्वर्णाभिव्यक्तिमात्रेण

आतडरानेब क्षशीिय भोज्यमात्रनिषेव हि नानादे सृषिरित्वनुभवः
कच्छयास्तु सरस्वतदेव सारिकादिवदीयपर्वभिव्यक्तिरप्यस्ति ।
स्पष्टतरवणगिब्यक्तिदकमार्यशालिनः संलापस्य तु सर्वातवत्वे नास्ति
विवाद इति । अत एव वानरर्षहब.
विषनाश्च गायन्त्या विविधमदनं शुपतेस्त्वयारज्ये बस पनितशिरसा
साधुबचने । तदयैर्माधुर्धर्षपितdश्रीकंसरवां निद्रां वीणां वाणीं निबृसयत
चोलेन निभत मिति ।
अति-स्मितमीषद्धासः सोऽपि मन्द:तस्य प्रभापूरे सावष्ण्यप्रवाहे मन्यतत
अन्यत् तृ इन । एकत्र बस्नस्यावयवान्तरसंचारविसोमभत्तेः । इदं त्ववयवाः
न्तरसंशारार्थं यतते' तस्मान्निशर्ते नाभिवाञ्छति चेतेि वर्तमाननिर्देभंग ध्वनितम् ।
कामः कशरीरपटको बिन्दुश्नीषोमास्सो रविः । तदुक्तं कामाविलासे

हिन्दुसँकरारमा वरेतन्पिशूनवरसाकरः ।
भ: अनीयतथा कसा च दह्नेन्दुविग्रहं विदुः।
इति । स एवेश्वरो यस्तस्य प्राम या था तथोक्ता ।

भौम-कभते विभनोऽपि मनसो मदनधनेन प्रमपरस्य निरवधिषि- यंध्वन्यते ।। ६२ ।।

अगलत--वाग्देवतामारात आश्वगंबित प्रवृत्तेः कविभिरनातितं
आसमन्ताद्भव्याप्य न अगितं सम्य न नदी सरसोपमानाशभात । बचि त
मुखपृथ्वृताप पथति वदृगमनेन नन्वप्रायं यत्सादृश्यमौपम्यं यस्यास्तादृश्या चिद्
कचिवाविराजिता ।
आगेचैन कामेशेन परमशिवेन गई यन्माङ्गल्यसूत्रं कामोग्लोवनहेतुभूतं
सौभाग्याभरणं तेन शोभित। कचरा शिरोधियंस्याः ६३ ।।
- अङ्ग ददावन्नदं शरैरष्टमित्यर्थः। कनकमेवान्नदं मेधां तैः
सुबर्णकशरैरर्कः । रेलूरंदमृषयंश्चतुमि. मनीमा रमयमा में मुबास्तैरन्ति

। --- -- ---------- --६४


1. वर्तते ग, 2, निरयविकलं