पृष्ठम्:श्रीललितासहस्रनाम.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५२
[फलश्रुतिः
ललितासहस्रनाम ।

इति । एवं स्मृतिष्वपि--

बॅह्मणो हृदयं विष्णुविष्णोरपि शिवः स्मृतः ।
शिवस्य हृदयं संध्या तेनास्था द्विजातिभिः ।

इनि कश्मपादिवचनैः कोपंपायस्कान्दादिनिखिलपुराणेषु च तत्र तत्र देवीकालिका

ब्रह्माण्डमार्कण्डेयादिपुराणेषु बहुशः शक्तिरहस्थ देवीभागवत तृतीयस्कन्धादिषु चंद•
पर्येण सर्वत्र ज्ञानार्णवकुलार्णवदितन्त्रेषु त्वपरिमितया वणितमिति तद्वेदितृणां स्पष्ट-
मिति नेह प्रतन्यते।। ३०३ ।।

तेष भस्थं बशविषं नामसहस्रमयते ।
रहस्यनामसाहस्रभवं शस्तं दशस्शपि ।। ३०४ ॥

तेषु कोटिषु दशविधं ‘एते दश सबा गङ्गायालं बलरसभा’ इत्यभि

यूतेः संगृहीतप्रकारदशकवत् । अत्र गङ्गाद्यक्षरदशकं सहस्रमदशकस्याद्याक्षर
रूपम ।

मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
अनापलिङ्गञ्चस्कं च पुराणानि पृथक्पृथक् ।।

इति वेचा भागवतस्यलोक इव ‘ नामैकदेशं नामग्रहण 'मिति न्यायसिद्धम् ः चश्मो

भकारो हव एव । दोर्धपाठस्तु बहुवचनप्रयुञ्जतः । ततःच

गङ्गा भवानी गायत्र काली लक्ष्मीः सरस्वती ।
राजराजेश्वरे बाला दयामला ललित दश ।

इति तदर्थः । त्रिपुरसुन्दय एव तन्त्रभेदेन सहस्रनाम दशक मस्तीत्ययार्हः। शस्तं

प्रशस्तम् ।। ३०४ ।।

तस्मसंकर्तयन्निरयं कलवषनिवसये ।
मुख्यं श्रमतृ।मेति न जानन्ति विमोहितः ॥ ३०५ ॥

उपसंहरति--तस्मादिति । केलिप्रयुक्त दोयः स्वस्वधर्मसमनुष्ठानबैकर

तस्य निवृत्तयेऽङ्गादिपरिपूर्तये । वैकल्यं च नाङ्गनोष एप अपितु प्रधानलोपेयि । ।
प्रधानविक्रयवाविशेषात्कलिप्रयूक्तदोयत्वाविशेषाच्च । सोऽपिच प्रायेणाधु
निकानां सर्वेषां कर्मठंमन्यानामपरिहरणय एव । देवतोद्देशेन द्रव्यत्यागरूपस्य
यगस्य मनसमं कल्पविशेषामकवेनाग्नय इदं न नमेरयविस्पष्टतरशब्दाभिप
मात्रेण तस्य जायमानत्वात् । एवं संध्यावन्दनपदवाच्यं प्रधानं 'असवादियोब्रह्म'
ति मन्त्रार्थानुसंधानमादस्यावच्छिन्नचैतन्यस्य स्वात्मचैतन्येन सहा भेदभावनारूपम् ।
तव शिष्टानां रहस्याभिदानामपि कादाचित्कमेव ने सार्वत्रिकमिति प्रधानलोपः