पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
९५
सौभाग्यभास्करव्याख्या ।

समानेत—न नसमश्च!थभिश्च दृश्यते’ इति भृनौ दर्शननिषेधेन तद्भि
षययोरेव निधं भासमनाधिकस्य वजिता । १२ ।। ।

अथ मर्णरूपमश्रित्याह
सर्वशक्तिमयी सर्वमङ्गसा मतप्रद।।
सर्वेश्वरी सर्वमयं सर्वमन्त्रस्वरूपिणी ।। १२३ ॥


सवंति --बाल इगलादिनिस्त्रिशतमं दासवंशकामय । 'वद्वा मयं जगई '
स्यादाविव मय दभेदार्थकोऽपि। स्वदेशमिहरू त्वादपि सर्वशक्तिम। तदन
पञ्चरात्रलक्ष्मतन्त्रे इत्रं प्रति देव्यैव

महालक्ष्मीः शक्र पुनः स्वायंभुवेऽतरे ।
हिताय सर्वदेवानां जाता महापमदनो ।
मदयः शक्तिसेरा ये तत्तद्वै बशररिगः !
संभूय ते मनभत्ररूपं परमशोभनम् ।
अयधनि च देना यदि पनि सुरेश्वर ।।
मच्छयस्तदकर आयुधानि तदाभवन् ।


इति । मार्कण्डेयप्रणे वयमथं विस्मरेण वणतो द्रष्टव्यः । पद। र्थशक्तयो था .
स्तास्ता गरी विदुईंधा ’ इति तं दम कुचितार्थक एवं सवंशश्च वा ।

सर्वमङ्गति कवयि मङ्गमानि यस्याः । देवपुशणं तु

सवण हृदयस्थान मङ्गलानि शुभानि च ।
ईप्सितानि ददात तेन मा पर्वमङ्गला ।
शोभनानि च श्रेष्ठानि या यः दे ददरे हरे ।
भक्तानामातहरण तेनेयं सवमङ्गल ।


इनि ।।

इति श्रभमुशनदक्कृते सौभाग्यभास्करे । ।
द्वितीयशतकेनाभूत्सोथ। धनिका कला ।। २०० ।।



ति श्रीमस्पद वापयेरयविभास्कररायकृते ललितासहस्रभाप्रभध्ये
तीियं शतकं नाम त्तीय कल ।। ३ ।।