पृष्ठम्:श्रीमहाराणाप्रतापसिंहचरितम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
अथ प्रथम उच्छवास:


संहार हेतुभूत: मदनदहनोऽप्यमदनदहनः विषमलोचनोऽप्यविषमलोचनः विश्वम्भरोऽप्यविश्वम्भरः विभुरप्यविभुः पृश्निरपि प्रांशुः विष्णुरप्य- विष्णुः अंशावतार इव वामनस्य त्रिविक्रमः शक्तिसिद्धित्रयेण, षाड्गुण्यो पयोगभोगी, सामप्रधानोऽपि दण्डप्रधानः दण्डप्रमाणोऽपि भेदप्रमाणः सान्त्वापकृदप्यसन्त्वापकृन्नु पुण्यैर्जनानामपुण्यजनाभिमानी पुण्यकृतां पौर्वापर्यप्रणेता, म्लेच्छगोमायुकेसरी महाराष्ट्रवीरः शिव इव जगतां राजा शिवराजो बभूव ।

 यश्च संगरश्रद्धालुः यवनाधमाधरीकृतपौरुषाणां भारतीयानां जनजीवनसमाजसौमनस्यभावापादनबद्धपरिकरः स्वल्पसैन्यसनाथोऽपि कोटिल्यकूटकुटिलः प्रवदवतोर्निलीयाद्र्याखुविशेषणदूषितोऽपि महा- राष्ट्रसिंहः स्वनादैः खड्गशक्तिभुशुण्डिभारभरितैः सैनिकैः तापस- व्यञ्जनैश्च प्रणिधिभिः गूढसञ्चारव्यवहारपेशल: तीक्ष्णाग्निरसदा- श्चाद्रिदरीषु गोपायित्वाऽवरङ्गजीवसाह्यदमपजलखानं विजयपुराधीशं पण्डितगोपीनाथद्रोहविद्रोहशूनचेतसं स्वकर्तर्येव परस्परसमागमकाले संजघान । तथैव च यवनाधमदानववृत्तिवृद्धांश्चानेकान् नरकपालान् वनिताविदूषकान् नरकपालघस्मरान् भल्लूकानिव भल्लशतैः शातयित्वा यवन श्रीमोषणमकरोत् ।

 नानकगुरोर्गौरवगानगुप्ता च भरतर्षभाणां श्री: म्लेच्छदानव- वृत्तिदाहप्लोषशेषारुणिता सती अङ्गदामरदासार्जुन हरगोविन्दहरराय- हरकृष्णतेगबहादुरप्रख्यान् स्वसुतान् चतुरुत्तरपञ्चदशशततमात्ख्रीष्टा ब्दादारभ्य पञ्चसप्तत्युत्तरषोडशशततमाब्दपर्यन्तम् गाढसंघर्षधृष्टान् स्वाशीर्भि: वर्धापयित्वा घर्मपरिवर्तनक्रौर्यशौर्यविद्रोहरोहे प्राचोदयत । पञ्चापपुण्ये प्रथिते प्रदेशे परम्परायाम् गुरुनानकस्य नवमो गुरुगौरव- गानगुप्त: श्रीतेगबहादुराख्यः नवमः स्फुल्लिङ्ग इव तेजोराशे : गुणैरनूनो विश्वजनीनरूपो रौद्राकारोऽजगर इव दानवदवदावदंदह्यमानो विरूपाक्ष इव विरूपिताक्षः आर्यावर्तवास्तव्यः प्रायैवृत्तिविशालः विशालवक्षा: वक्षस्यनार्यकारीणामनार्यकारिणामनार्यकार्यै: प्रहारा- वलेपान् तितिक्षमाण: दुर्दिनान्धकारपरिवारपरिम्लानतेजः प्रसर इव तरणि: तमोगुणगाढावलेपलिप्तलोहितास्रलोलुपान् ब्रह्मघ्नान् अघ्नीघ्नान् देवप्रतिकृतिभञ्जकान् यवनाधिराजराजाध्यक्षान् विलोक्य सिहोरुसत्त्वः नृसिंह इवापरः नृमांसभक्षान् वेतालानिव नरकपाल- मुण्डमालालयेषु श्मशानप्रायवैशसस्थलेषु च विभाव्य करुणार्द्धचेताः