पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अवधेयविशेषविषयाः

स. श्लो.
82 -13   लक्ष्यलक्षणलक्षितौ । अत्र 'सर्वलक्षणक्षितौ' इति गोविन्दराजीये। लक्षितसर्वलक्षणौ-ज्ञातसर्वशब्द-लक्षणावित्यर्थः ॥–गो.
94 -14  नाविद्वान् विद्यते तदा । तदा दशरथराज्यपालनकाले । अनेनायं श्लोको जानपदविषय इति गम्यते । तेनात्र न पौनरुक्त्यपशङ्का ॥-गो.
100 -26   सा योजने च द्वे भूयः । एवं चतुरङ्गबलसंपत्त्या न नगरमात्रं अप्रधृष्यं, किन्त्वभितो द्वे योजने दुर्गमे इत्याह सेति । सा नगरी भूयः-नगराद्बहिरपि द्वे योजने-द्वयोर्योजनयोः, अत्यन्तसंयोगे द्वितीया, सत्यनामा-यथार्थनामा-गो.
101 -1   अमात्याः । 'अमा सह वसन्तीति अमात्याः' इति कतकः । 'अमान्तिकसहार्थयोः' इति कोशात् समीपवाचि 'अमा' इत्यव्ययम् । तथाच अमासह भवन्तीति अमात्या इति निर्वचनम् । अमात्यानां कर्मसचिवत्वेन ते सदा राशस्समीप एव भवन्तीत्यभिप्रायः ॥
102 -4   मन्त्रिणश्च तथाऽपरे ॥ अत्रेदं प्रतीयते-राज्यनिर्वहणाय राज्ञः सहायभूताः सचिवाः द्विविधाः । कर्मसचिवाः मन्त्रसचिवाश्चेति । मन्त्रसचिवाः देशहितं विचिन्त्य समीचीनं मार्गं प्रदर्शयन्ति, न ते

 गो-गोविन्दराजीयम् । शि - शिरोमणिः । ति -तिलकः । ती–महेश्वरतीर्थीयम् ।

(41)