पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
19

'काण्डोऽपि प्रक्षिप्त एवेति, काण्डत्रयमेव वाल्मीकिकृतमितीत्येव-मादयो बहवो वादाः प्रचरन्ति । एतत्सर्वमपि पश्चाद्विस्तरेण विचारयामः ।

एतद्ग्रन्थसम्पादनक्रमः

 एतद्ग्रन्थसंपादने उपयोजिता मातृकाः-

 1.अमृतकतकव्याख्याकोशाः-

 (i) एतत्पुस्तकभण्डारगतं 2604 अङ्कितं तालपत्रात्मकं ग्रन्थलिप्यां लिखितं 'क' संज्ञितम् ।
 (ii) श्रीमन्महाराजास्थानीय सरस्वती भण्डारगतं 487 अङ्कितं तालपत्रात्मकं आन्ध्रलिप्यां लिखितं 'ख' संज्ञितम् ।
 (iii) उपरिनिर्दिष्टभण्डारगतं 746 अङ्कितं तालपत्रात्मकं ग्रन्थलिप्यां लिखितं 'ग' संज्ञितम् ।
 (iv) मद्रास् नगरीय प्राच्यग्रन्थकोशागारगतं R.3754 अङ्कितं कागदपत्रात्मकं ग्रन्थलिप्यां लिखितं 'घ' संज्ञितम् ।

 2. मूलपाठशोधनायोपयोजिता ग्रन्थाः-

 (i) कुंभघोणस्थमध्वविलासपुस्तकालयप्रकाशितं 'ङ' संज्ञितम् ।
 (ii) 'निर्णय सागर' मुद्रणालयप्रकाशितं तिलकव्याख्या-युतं 'च' संज्ञितम् ।
 (iii) मद्रास्नगरे सरस्वतीनिलयमुद्रितं सव्याख्यं प्राचीनं 'छ' संज्ञितम् ।
 (iv) 'गुजराती' मुद्रणालयप्रकाशितं व्याख्याचतुष्टययुक्तं 'ज' संज्ञितम् ।
 (v) मदरास् 'ला जनरल्' मुद्रणालयप्रकाशितं मूल-मात्रं 'झ' संज्ञितम् ।