पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ सर्गः]
139
आनयामास नृपतीन् नानादेशप्रतिष्ठितान्

 यथोक्तं तत्सुविहितम्, अतः परं यदुक्तं भविष्यति तच्च यथोक्तं करिष्यामः ॥ १७ ॥

 ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ।
 निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ १८ ॥

 तत इति । द्विजातिनियोजनानन्तरमित्यर्थः ॥ १८ ॥

 ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।
 समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १९ ॥

 सर्वदेशेष्विति । स्थितानिति शेषः ॥ १९ ॥

 मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।
 निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ २० ॥
 तमानय महाभागं स्वयमेव सुसत्कृतम् ।
 [१]पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ २१ ॥

 वेदेषु निष्ठितं स्वयमेवेति । [२]न तु मनुष्यमुखेन । कुत एवं विशेषः? कुतश्च तदानयनस्य प्रथममुपदेशः ? इत्यतः–पूर्वेत्यादि । पूर्वकालमारभ्यैवास्मद्राज्ञा यौतादिसर्वसम्बन्धवानिति ज्ञत्वा तत एव हेतोः पूर्वं तस्यानयनं ते ब्रवीमि ॥ २१ ॥

 तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।
 वयस्यं राजसिह्नस्य स्वयमेवानयस्व ह ॥ २२ ॥


  1. पूर्वसम्बन्धिनं चिरन्तनसुहृदम् । ततः-पूर्वोक्तेभ्यो नृपतिभ्यः-गो. भाविनं सम्बन्धिन त योगबलेन ज्ञात्वा पूर्वे तदानयनं ब्रवीमीत्यर्थः-ति.
  2. न तु दूतमुखेनेत्यर्थः । अस्य अनयेत्यत्रान्वयः