पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुशाता स्त्रयस्ते तैः दण्डका प्राविशन् वनम्

तावूचुस्ते वनचराः तापसा धर्मचारिणः । 'वनस्य तस्य सञ्चारं राक्षमैः समभिष्ठुतम् ।। १८ ।। सञ्चारं-- सञ्चः त्यस्मिन्निति अधिकरणे 'हलश्च' इति घञ्, ' गोचरसञ्च' इति निपातनाभावः छान्दसः, देशमिति यावत् । समभिष्ठुतं- व्याप्तम् ।। १८ ।। 24 ११५ सर्गः) [501] रक्षांसि पुरुषादानि नानारूपाणि, राघव ! वसन्त्यस्मिन् महारण्ये व्यालाच रुधिराशनाः ।। १९ ।। व्यालाः –– श्वापदानि, 'मेद्यलिङ्गः शठो व्यालः पुंसि श्वापद - इयोः ' ॥ १९ ।। उच्छिष्टं वा प्रमत्तं वा तापसं 'ब्रह्मचारिणम् | अदन्त्यस्मिन् महारण्ये तान् निवारय, राघव ! ॥ २० ॥ उच्छिष्टं - अशुचि । प्रमत्तं --- असावधानम् | तान् - रक्षोव्यालान् ॥ २० ॥ एप पन्था महपौणां + फलान्याहरतां वने । अनेन तु वनं दुर्गं गन्तुं, राघव ! ते क्षमम् ॥ २१ ॥

  • वनस्य

सञ्चारं-- कन्दमूल फलाथाहरणार्थं सञ्चारं राक्षसैः सममिद्भुतं- सम्पगुद्द्भुतं ऊचु:- गो. ↑ ब्ला: - हिस्रपशवः - गो. + फलान्याहरतां- फळाबाहरणार्थ गच्छतां आगच्छतां चेति यावत् । • भर्मचारिणम्-ड..