पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न बमोसा पुरी पूर्व रम्या दीनाता अशोष्णक्षुब्धसलिलां 'घर्मतप्तविहङ्गमाम् । लिनमीनझपग्राहां कृशां गिरिनदीमिव ॥ ४ ॥ ११४ सर्ग:] आतपवशात् अल्पोष्णं क्षुरुषं – कलुषं च सलिलं यस्याः सा तथा । मन्थनदण्डातिरिक्तेऽपि यस्मिन् कस्मिंश्चित् द्रवद्रव्यक्षोम- साधनमात्रे विवक्षितेऽपि क्षुब्ष इतीण्णिषेधनिपातनं भवत्येव । झषाः - मत्स्य विशेषाः ः ॥ ४ ॥ विधूमामिव हेमाभां' शिखामग्ने: 'समुत्थिताम् । हविरम्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ ५॥ विघुमां, अत एव हेमाभां अग्नेः समुत्थितां शिखामिव पूर्व रामस्थितिसमये जाज्वल्यमानतया स्थितां, पश्चात् रामविवासकाले इविरभ्युक्षितां – पयोहोमाभ्युक्षितां - सिक्तां, अत एव विप्रलयं गतां शिखामिव स्थिताम् । एवं पाङ्कः पाठः । अन्यस्तु अध्वराः समुत्थिताम् ' * इति पठित्वा, नहाध्वरान्तर्गततष्ठाज्यस्था मेः शिख मिव स्थितामिति व्याकरोति । तप्ताज्यस्थामेस्तु शिखेति मिथ्या ॥ ५ ॥ विध्वस्त कवचां रुग्णगजवाजिरथध्वजाम् । हृतप्रवीरामापन्नां चमूमित्र महाहवे ।। ६ ।। ' सफेनसखनां ' भूत्वा सागरस्य समुत्थिताम् । + प्रशान्त 'मरुतोद्भूतां जलोर्मिमिव निस्वनाम् ॥ ७ ॥

  • गोविन्दरा जी येऽप्येवमेव पाठः | ↑ प्रशान्ता च सा मारुतीद्धूता चेति

विशेषगोभयपदकर्मधारयो वा । प्रशान्तामित्यत्रोपपादकं विशेषणान्तरं मास्तोद्भूतामिति 2 'धर्मोत्तप्त-ङ, 461, काळे- ङ. 1 4 अग्ने:--ङ. समुच्छ्रिताम्- ङ. सफेनां ङ. झ 6 ' मारुतोद्धार्ता-ङ. 3