पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सर्गः] ] कश्चित गुरूंश वृद्धांचाह्मणांश्च नमस्यसि ? !

  • कच्चिदर्थं च धर्म च कामं च, जयतां वर !

विभज्य काले, कालज्ञ ! सर्वान्, 'वरद ! सेवसे ।। ६३ ।। विभज्य सेवस इति । धर्मस्य नित्यदानादिधर्म से वायाः कालः प्रातः । अर्थस्य तु तदनन्तरं अस्थान्यां राज्यविचारकाल: सेवाकालः । निशि यामात्परः कामसेवाकालः || ६३ || इत्यर्थः 349 कच्चित्ते 'ब्राह्मणाः शर्म सर्वशास्त्रार्थ कोविदाः । 'आशंसन्ते, महाप्राज्ञ ! पौरजानपदैः सह || ६४ ॥ 'शर्म जोषं च शं सुखम्', शर्म आशंसन्ते-सुखं प्रार्थयन्ते ः ॥ ६४ ॥ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । 'अदर्शनं ज्ञानवतां आलस्यं पञ्चवृत्तिताम् ।। ६५ ।। एक चिन्तनमर्थानां अनर्थज्ञैश्व मन्त्रणम् | •निश्चितानामनारंभं मन्त्रस्यापरिरक्षणम् ॥ ६६ ॥

  1. मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च 'सर्वशः ।

कच्चित् त्वं वर्जयस्येतान् राजदोपांचतुर्दश || ६७ || g 6 'प्रातर्दानादिधर्म कालः, तदनन्तरं, आस्थान्यां राज्यविचारेणार्थकालः, रात्रौ कामकाल इत्येवं विभज्य सेबसे कच्चित्- गो. पूर्वश्लोके 'न बाधसे' इति, अत्र 'सर्वान् वरद सेवसे' इति च कथनात्- पूर्वश्लोके परस्परबाधाभावः, अत्र भ्रान्ति- दौर्बस्यादिनाऽन्यतम स्यात्यागश्च विवक्षित इति प्रतिभाति । + क्रोधः—– अस्थानकालयोः । दीर्घसूत्रता - कार्यविलम्बः, आलस्यं तु कायघातकं करणानौ मुख्यम् चार्यत्र ह्मणदुर्बलादिषु कृगपराधेष्वपि तद्विषयकं क्रोधम् - गो. प्रातर्दर्पणाद्यवलोकनस्य अप्रयोग- अननुष्ठानम्। चरणमित्यर्थः । सर्वतः प्रत्युत्थानं – नीचस्थानीचस्याप्यागमने यः सर्वदिगवस्थित शत्रशेन युग इण्डयात्रामिति वा-गो. - मातापित्रः- + मङ्गलस्य - मङ्गलान्यप्रयोगमिति पाठे अमङ्गला. प्रत्युत्थानमित्यर्थः 5 अमाननं "भरत-ङ. 2 ब्राह्मणः-च. ३ कोविदः च 4₁ 'आशंसते-च. मङ्गकस्याप्रयोगं-ड. च., मङ्गलान्यप्रयोग-ङ. 7 सर्वतः-ङ, यं साधूनो-ड.