पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3246 रामसंगम: [[अयोध्याकाण्ड :

  • महारजतवासोभ्यां असिभ्यां च विराजिताम् ।

रुक्मविन्दुविचित्राभ्यां धर्मभ्यां चापि शोभिताम् || (8 023 ES GRIGE का महारजतवासोभ्यां – स्वर्णमय कोशवद्भयामित्यर्थः । चर्म-- 'खेटकः फलकं चर्म ' ॥ २२ ॥ गोधाकुलित्रैरासक्तैः' चित्रैः काञ्चनभूषणैः । अरियां मृगैः सिंहगुहामिव ॥ २३ ॥ २ काञ्चनभूषणैरुपलक्षितामिति शेषः । सिंहगुहामिव पर्णशालां ददर्शेत्यन्वयः ॥ २३ ॥ प्रागुदक्प्रवणां वेदिं विशाल ' दीप्तपावकाम् । ददर्श भरतस्तंत्र ' पुण्यां रामनिवेशने ॥ २४ ॥ GEB अथ अत्यासत्त्या पर्णशालान्तर्गतपदार्थदर्शनम् – प्रागुद- गित्यादि । प्रागुदक् –ईशानदिक्, तत्र किञ्चिनिम्न पर्यवसानां, प्रवणो दक्षिणे प्रह्ने क्रमनिम्ने चतुष्पथे' वैजयन्ती ॥ २४ ॥ 6

  1. निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।

उटजे राममासीनं जटामण्डलधारिणम् ॥ २५ ।। निरीक्ष्य स मुहूर्तं त्विति । अग्निमिति शेषः । गुरुं-रामम् ॥

  • महारजतवास भ्यां—कुसुम्बभासोभ्याम् | उपलक्षणे तृतीया । शोमिता-

मित्यनुकषों वा-गो. गोधा - करयो: ज्याघातवारणम | अङ्गुलत्रं – ज्याकर्षणेनाङ्गुलि- घातवारणम् । निरीक्ष्येति । जटामण्डलधारित्ववैलक्षण्येन निश्चयार्थ मुहूर्त निरीक्ष्य, तेजोविशेषेण सामान्येन स्वगुरुं ज्ञातवानित्यर्थः - गो. प्रथमदर्शनेन स्तब्ध: सन् किञ्चित्कालं स्थित इति वा तात्पर्यम् । अथवा-एतादृशीं पर्णशालां निरीक्ष्य ततः तत्रोटजे आसीनं रामं ददर्श इत्यर्थ: · चित्रकाञ्चन-च. 2 दीप्त तेजसम्- ङ. पुण्ये- ङ. रामनिकेतने-ङ,