पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 चित्रकूट सौन्दर्यम् अरिष्टः– पिचुमन्दः-- Ganity | । धन्वनाः- इन्द्रवृक्षाः La बीजपूराः दाडिमादयः ॥ ९ ॥ पुष्पवद्भिः फलोपेतैः छायावद्भिर्मनोरमैः । एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ १० ॥ पुष्यति- वर्धयति ॥ १० ॥ शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वंद्वशः, भद्रे! रममाणान् मनस्विनः ॥ ११ ॥ शाखावसक्तान् * खड्गांच प्रवराण्यम्बराणि च । पश्य विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ १२ ॥ खड्गानिति । किन्नराणामिति शेषः ॥ १२ ॥ जलप्रप।तैरुद्भेदैः निष्यन्दैश्च 'क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ १३ ॥ | अयोध्याकाण्ड: वरुणः- वारुणसेतु:- बीजका:- । 1 , - जलप्रपात, उन्नतगिरिप्रदेशादिति शेषः । मुद्भिद्य प्रवर्तमानैः-

- sergy | निष्यन्दैः - शक

प्रवहद्भिः, साधारणमिदम् ।। १३ ।।

  • खड्गादीनि विद्याधराणा मेव- गो.

घ्राणतर्पणमिति क्रियाविशेषणम्-गो. 1 कामहर्षणान्-ङ. ब. 2 गुहासमीरणो गन्धान् नानापुष्प भवान् वहन् ।

  1. घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ! ।। १४ ।।

गुदाद्वारप्रवृत्तः समीरण - गुहासमीरणः, गवाक्षवायुवत् । वहन्निति हेतौ शतृप्रत्ययः । अत एव हेतोः प्राणतर्पण- अभ्येत्य – प्राप्य स्थितं कं नरं – के पुरुषं अयं गिरिः न प्रहर्षयेत् || + विद्यावरस्त्रीणां क्रीडोद्देशान् । उद्भदेः - भुव । स्रवद्भिः - 3 पृथक्पृथक्-ड. भरान् बहून्-ड.