पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276 भरद्वाजामन्त्रणम सा प्रयाता महासेना गजवाजि 'रथाकुला | (क्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ ३७ ॥ वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः । गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ ३८ ॥

153162TPISU गङ्गायाः परवेलायां — प्रयागे दक्षिणप्रवाहायाः पश्चिमतीरे स्थिता सा सेना वनानि व्यतिक्रम्य प्रयाता बभूवेति योजनीयम् ॥३८॥ सा संग्रहृष्ट द्विपवाजियोधा [अयोध्याकाण्डः 3

  • वित्रासयन्ती मृगपक्षिसङ्घान् ।

महद्वनं तत् 'प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ ३९ ॥ इत्याषें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्विनवतितमः सर्ग: घरा (२९) मानः (१) सर्गः ।। ३९ ।। 20 इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे द्विनवतितमः सर्गः jaga यन्ती-ड. Wor गङ्गायाः दक्षिणवाहिन्या: परवेलायां - पश्चिमभागे, स्थितेति शेषः । महासेना यद्वा-महासेना गिरिषु नदी वनानि व्यतिक्रम्य, गिरिषु नदीषु च विश्रम्येति शेष:, च वनानि व्यतिक्रम्येति वाऽन्वयः - गो. गिरिष्वपि नदीषु च प्रयातेति वाऽन्वयः । भरतस्य सेना संप्रहृष्टद्विजवाजियोषा रराज | 1 समाकुला - ङ. च. 2 द्विजवाजियोधा-ड. द्विपवाजियूथा-च. 3 विवास " प्रविगाहमानाच.