पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ सर्ग: ] SL or IT IQ IIT Aiuiri | विभतिका:- ग्राहाः दिव्यान् भोगांस्तु ते भुक्ता नास्मरन् स्वपुरीमपि – 'शम्या यज्ञायुधे ताले मशके च क्रियान्तरे' ॥ ४९ ॥ LIGHT स्थगुमन्तः ॥ ५० ॥ [: क्रा60 क्रंकी | शम्या- ततः सरलतालाश्च तिलका नागमालकाः । प्रहृष्टाः तत्र संपेतुः * कुब्जा भूत्वाऽथ वामनाः ।। ५० ।। सरल: – देवदारुविशेषः । ताल: प्रसिद्धः । तिलकः-- नागमालका: 1500 1 कुब्जा:- +शिशुपाऽऽमलकी जम्बु: याश्चान्याः काननेषु ताः । मालती मल्लिका जाति: याश्चान्याः कानने लताः ॥ ५१ ॥ प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन् । 259 शिशुपा – काल | जम्बूरिति पृथक्पदं जातिवाचकम् । लता: मल्लिकादयः । ननु लतादिभिरेव स्त्र्यादिसाध्यव्यवहारः, किं तदावाहनेन ? लतादेः दिव्यस्त्र्यादितापत्तिसामर्थ्याय तदधिष्ठानार्थमिति वदामः । वनलतादे: स्त्र्यादिताऽपत्तिश्च ॥ ५१ ॥ +4 सुराः सुरापाः पिचत पायसं च बुभुक्षिताः । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ ५२ ॥ 5 उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अध्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ ५३ ॥ 'मुरांच. उच्छोष-च. 6

  • विहारार्हत्वाय एवंभावः । + स्त्रीलिङ्गवृक्षाणां स्त्रीभावपरिग्रह माह - शिशपेत्यादि ।

+ एवमूचुरिति शेषः - ति इत्यवदन्' (पूर्वश्लोके पाठान्तरम् ) इति $ वन्गुषु-मनोज्ञेषु । सम्बन्ध:- गो. 'नागमल्लिका:-ङ. सतमालका: च. 2 कानने लता:- च. 3 डवदन्- ङ. 17*