पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामशय्यादिवीक्षणम् for [अयोध्याकाण्ड: अकर्णधारा पृथिवी शून्येव प्रतिभाति मा । गते दशरथे स्वर्ग रामे चारण्यमाश्रिते ॥ २२ ॥ अकर्णधारेति । नौरिवेति शेषः । शून्येव – प्रवृत्ति शून्येवेत्यर्थः ।। २२ ।। - 232

न च प्रार्थयते कश्चित् मनसाऽपि वसुन्धराम् । वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ।। २३ ।। HESSAGE कश्चिदिति । मादृश इत्यर्थः ॥ २३ ॥ + शून्यसंवरणारक्षां अयन्त्रितहयद्विपाम् । IFFE 'अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ २४ ॥ अप्रहृष्ट' बला+मूनां विषमस्थामनावृताम् । 3 शत्रवो नाभिमन्यन्ते 'भक्षान् विषकृतानिव ॥ २५ ।। शून्या संवरणानां - प्राकाराणां आरक्षा - आ-समन्तात् रक्षणं यस्याः सा तथा । अप्रहृष्टेति बलादिना हेतुना। ऊनां- क्षीणबलां । नाभिमन्यन्ते - स्वीकर्तुं नेच्छन्ति । अतः तादृशमहिमा स एव राज्याईः, तमेवानेष्यामि ॥ २५ ॥ $ अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा । फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ २६ ॥ अनायकत्वे कथं राज्यं निरुपद्रवं ? तत्राह – न चेति । कश्चित् – सामन्तः । न प्रार्थयते - आक्रमितुं नेच्छति- गो. पूर्वश्लोके 'अकर्णधारा' इत्याद्यभिधानादेवं व्याख्यानम् । + रामवीर्य विना रक्षकान्तर शून्यत्वमाह- शून्यसंवरणेत्यादि-गो. ↓ न्यूनां - - साधनविहीनां - गो. § उक्तसर्वानर्थस्य आत्ममूलकतया तत्प्रायश्चित्तमाह - अद्येत्यादि । श्लोकद्वयमे कान्वयम्- गो. बलां शून्यां-च. बलान्यूनो-ड. नानुमन्यन्ते-ड, 'अनावृतपुरद्वारांच. 3 अनावृतगृहद्वारां- ङ.. 4 भक्ष्यान्-च.