पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समसंख्या ८६ ८७ ८८ ९० श्लोकसंख्या ५५ ५६ ५९ ६१ ६२ xviii विषय: लक्ष्मणश्लाघनम् रामशयनादिप्रश्नः रामशय्यादिवीक्षणम् गङ्गासन्तरणम् भरद्वाजसमागमः अवान्तर विषयाः ८६ सौभ्रात्रवृद्धये तस्मिन् शश्लाघे लक्ष्मणं भृशम् ॥ विवेश गहनं राम इति चास्मै गुहोऽब्रवीत् । ध्यात्वा रामकथां सर्वे रुरुदुः शोककार्रीताः ॥ पप्रच्छ कौसल्याऽऽश्वस्त: भरतो विस्तृतां कथाम् । गुइः प्रोवाच रामस्य पुण्यां वृत्तिं सुसंयताम् ॥ तदीया: प्रत्यभिज्ञाश्च सर्वे सप्रेम वीक्षिताः । विधे: क्रौर्यमुदाजहुः दशां वीक्ष्य प्रभोरिमाम् || धन्यौ शशंसुस्ते सीतालक्ष्मणौ रामसङ्गतौ । भरतश्चाभवत्सिद्धः संगन्तुं रामसन्निधिम् || ८९ गुहोऽपि सत्वरं नौभिः तान् गङ्गां समतारयत् । उत्सवश्च महानासीत् तेषां संतरतां नदीम् ॥ भरतोऽथ चमूं त्यक्ता भरद्वाजाश्रमं गतः ॥ ९० सवसिष्टोऽथ भरत: भरद्वाजेन सत्कृतः ॥ पृष्टश्च कुशलं तेन साशकेन महर्षिणा । आगतोऽहमिति प्राह नेतुं राम प्रसादनैः || स्यात् रामः चित्रकूटे, श्वो गन्ताऽसीत्याह तं त्वृषिः । पुटसख्या 217 221 227 234 241 217 219 221 223 225 227 229 231 233 235 237 239 241 243 245 247