पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या ७६ ७७ ७८ ८० श्लोकसंख्या ४१ ४२ ४३ ४४ 751 ४६ ४७ विषयः दशरथौर्ध्वदैहिकम् भरतशत्रुघ्नविलापः कुब्जापरिभवः रामानयनोद्यमः मार्गसंस्कारः xvi अवान्तर विषया: ७६ आदिशत् प्रेतकार्याय वसिष्ठो भरतं ततः । भरत: प्रेतकृत्यानि ततश्चक्रे यथाविधि ॥ ७७ भरत: शोकमग्नोऽभूत सर्व कृत्वौर्ध्वदैहिकम् । स्मरन् वृत्तं तु पितरं बहुधा विललाप सः ॥ तथा रामविवासं स स्मग्नू भूयोऽन्वतप्यत । ऐच्छत् स तु वनात् रामं आनेतुं सहलक्ष्मणम् || तदा तन्त्रागता कुब्जा मन्थरा सा यदृच्छया । भरतस्तद्वधोयुक्तं शत्रुघ्नं तु न्यवारयत ॥ ७९ राज्यं नैच्छतु भरत: मन्त्रिभिः प्रार्थितोऽपि सन् । आदिशत् राममानेतुं सेना सन्नह्यतामिति ॥ श्रुत्वैतदभवन् सर्वे जना हर्षपरिप्लुताः । ८० आदिशन् मार्गशुद्धयर्थं तत्तत्कर्मकरानपि ॥ चक्रुः सर्वाणि कर्माणि स्वकर्माभिरता जनाः । आगङ्गं संस्कृतो मार्ग; सर्वसाधनपुष्कलः || पुटसंख्या 163 167 173 179 184 163 165 167 169 171 173 175 177 179 181 183 185 187 189