पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादर्शनम् [अरण्यकाण्ड: शुभदर्श- दूरदेशे सङ्क्रमो गमनं येन स तथा । ततः पम् काननत्वविशेषणवर्ती ददर्जेत्यन्वयः । सर्वत इति शेषः ।। ३० ।। श्र 534 इति श्रीमन्माधवयोगिविरचिनार्या श्रीमद्रामायणा मृतकतकटी कार्या अरण्यकाण्डे सप्ततितमः सर्गः समाप्तश्यायमरण्यकाण्डः मत्स्यकच्छासम्बाथां तीरस्पद्रुम शोभिताम् । सखी भरिव संयुक्त नाभिरनुवेष्टिताम् । किंनरोरगग धर्तयक्ष राक्षस सेविताम् । नानाद्रुमकता कीर्णो शीतवारनिधि शुभाम् । पच सौगन्धिकैसावां (१२) नीलां कुत्रलय बाटै: (१२) अरविन्दोलवत (२१) पुष्पितालवणोपेतां (२१) स तो दृड्ढा ततः पन राम: सं.नित्रिणा सह । विललाप च तेजस्वी रामो दशरथात्मजः । तिलकैवींजपूरेश्व (२२) पुष्पितैः करवीरैश्च (२२) मालती कुन्द्रगुम्मैच (२३) अशोकः सप्तपर्णैश्च (२३) अन्यैश्च विविधैक्षैिः (२४) (53) [स] तामामाय पीच विरसाद महामना:] - ज. अस्यास्तीरे तु पूर्वोक: (२५) - ( एतदनन्तरं तु न क्रमभेद:) 6 तना महात्मे इत्यादि श्लोक स्थानेच. ज. पुस्तकयो:- " क्रमेण गावा प्रविलाकयम् वनं ददर्श शुमदर्शकाननाम् । अनेकना विपक्षिसंकुल विषेश रामः सह लक्ष्मणेन ॥ " इति वर्तते ॥