पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

528 पम्पादर्शनम् ne 1 एवं ब्रुत्राणं तं ' धीरं रामं सौमित्रिरत्रवीत् ॥ ९ ॥ गच्छावः त्वरितं तत्र ममापि त्वरते मनः । तत्र ममार्पीति । पम्पादर्शन इत्यर्थः ॥ ९ ॥ २

आश्रमात्तु ततस्तस्मात् निर्गत्य तु विशांपतिः ॥ १० ॥ आजगाम ततः पम्पां लक्ष्मणेन ' सह प्रभुः । स ददर्श ततः पुण्यां उदार 'जनसेविताम् ॥ ११ ॥ नाना मलताकीण पम्प पानीयवाहिनीम् पद्यैः सौगन्धिकैः ताम्रां शुक्लां कुमुमण्डलैः ॥ १२ ॥ नीलां ' कुवलंयोद्धाटैः बहुवर्णा कुथामिव । पानीयवाहिनी- पानातिमधुरसुशीत लानर्मल वाहिनीमित्यर्थः । कुवलयानां उद्घाटः-समूहः । कुथा- गजास्तरण चित्रकम्बलः ॥१२॥ [अरण्यकाण्ड: स तामासाद्य + वै रामः °दूरादुदकवाहिनीम् ॥ १३ ॥ ई मतङ्गसरसं नाम इदं समवगाहत' ।

  • ' आजगाम ततः पम्' इत्यस्यैव विस्त : ‘स ददर्श ' इत्याय ‘जगाम

परमं ह्रदम् ' (१८) इत्यन्तम् । † ‘स ददर्श' इत्युक्तः दूगत् पम्पादर्शनाभिप्रायेण । अत एव 'दू दुकवाहिनीम्' इत्यनन्तरोक्तिः । उन्नत प्रदेशात आइत्यदर्शनं विवक्षितं स ददर्श इत्यत्र । ‘बहुवर्णा कुवामिव ' इत्याद्यपि दूग दृश्यमानाकारवर्णनरूपं स्वरसं संगच्छते॥ सरस: निम्नप्रदेश एव सत्रप्रसक्तया अत एव 'उदारजनसेवतां ‡तां पम्पा दूगदासाथ - दूरतः प्राप्य । अन एत्र उत्तरत्र पंपाप्राप्तिवचनेन न पौनरुक्तम् ॥ S पाप्राप्ते: पूर्वमेव केचन हृदाः सन्तीति ज्ञायते, 'सरांसि विविधानि च (18) इति हि वक्ष्यते । अस्य हृदस्य मतङ्गाश्रमसीमास्थत्वात् तन्नाम । सन्त्यन्येऽपि हृदाः मध्येमार्गम् ॥ एवं 1 वीरं -ज. 2 स्वरितं- ङ. S 5 कुवलयैज'तैः- ङ. 'दूगस्थानीय-ड. त्रयं पुस्तके पतदनन्तरं दृश्यते ॥ 3 सहाभिभू:-ड. 7" अरविन्दोत्पलवती ' , 4 जल झ. इत्यादिस ६ श्लोक-