पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामाय वर्णयित्वा सा ता: सिद्धी: अद्भुता बने. 1 इह ते भावितात्मानः गुरवो मे, जुहवांचक्रिरे I2 नीडं मन्त्रवन्मन्त्रपूजितम् । ७४ सर्ग:] चक्रिरे ॥ २२ ॥ श्रीमद्ब्रह्म- इह ते इति । प्रसिद्धाः इत्यर्थः । मन्त्रपूजितम् । महामात्र कपालपञ्जरादिमहान्यासमन्त्रैः श्रीमद्ब्रह्मरसेशानदेवगुह्यहृदय- तारान्त पञ्चब्रह्मविद्याभिश्च नित्यन्यासपूजनं न्यासस्यैव साक्षात् स्थूलोपग्रह- ब्रह्मपूजावं दर्शयति --- " अक्षतगोलकं विंशत्कुरोव्यञ्जनं दश । सन्ध्या षडङ्गं मरुतः स्वरा आलाक्षरे चयताम् 18397 इति । अस्यार्थः सत्संप्रकाश भाष्यादवगन्तव्यः । मन्त्रपूजितं नीडं मन्त्रवदेव यथावत् साधित ब्रह्म मेघामौ- वाचे पुरुष, प्रजापतये पुरुषम्' इत्याद्युपनिषदुपदिश्यमानब्रह्ममयप्रषानाहुतिमन्ततः इह बने जुहवा- -- महाद्युते ! ॥ २२ ॥ महामते-इ. BAMAYANA---VOL 17 521 " 193. FEPIRE CHE

  • इयं प्रत्यक्स्थली वेदिः यत्र ते मे सुसत्कृताः ॥ २३ ॥

पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः । FR

  • प्रत्यवस्थली– प्रत्यक्प्रदेशे स्थलीभूता प्रानप्रदेशे पश्चिमाभिमुखविष्णुस्थानत्वेन

प्रत्य निम्नेत्यर्थः । वेदि: – देवपूजास्थानं इयं, अवले क्यतामिति शेषः । वेदिरिति जात्येकवचनम् उत्तरोके बहुवचनप्रयागात्, बहूनां बहुवेदिसंभवाव - गो. 2 तीर्थ-ड. 3 पुरुषर्षमा:-ख. 34