पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ सर्गः] दृष्ट्वा रामं तु संक्रुद्धं भ्राता नीत्या व्यबोधयत् - युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः । haheसदा त्वं सर्वभूतानां शरण्यः परमा गतिः ।। १० ।। को नु दारप्रणाशं ते साधु मन्येत ? राघव ! अद्य त्वद्दारप्रणाशनं लोककर्तृकं लोकानुमतं वा यदि स्यात्, तदा लोकनाशनप्रवृत्तिः युज्यते । न तदस्तीत्याह – को न्वित्यादि । -- TOP सरितः सागराः शैलाः देवगन्धर्वदानवाः ॥ ११ ॥ नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः । येन, राजन् ! हुता सीता तमन्वेषितुमर्हसि ॥ १२ ॥ महितीया धनुष्पाणिः सहायैः * परमर्षिभिः । समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ॥ १३ ॥ गुहाच विविधा घोराः 'नदीः पद्मवनानि च । देवगन्धर्वलोकांच विचेष्यामः समाहिताः ॥ १४ ॥ यावन्नाधिगमिष्यामः तव भार्यापहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नी ते त्रिदशेश्वराः ॥१५॥ कोसलेन्द्र ! ततः पश्चात् 12 प्राप्तकालं करिष्यसि । नालं-न स्पृहावन्त इत्यर्थः । तत्र दृष्टान्तः-दीक्षितस्येत्यादि । साधवः - ऋत्विगादय इत्यर्थः । अहं द्वितीयः सहायः यस्य सः 198 pan

  • परमर्षिभिः, पतद्वनस्थैः- गो.

453 तत्तथा- गो. पद्मिन्यो विविषास्तथा-अ. + प्राप्त: चतुर्थोपायकाल: यस्मिन् कर्मणि, 2 बाणमोक्षं विषास्यसि-ड.