पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सर्ग:] अकिन्नरम गन्धर्वमपिशाचमराक्षसम् 447 नैव यक्षा न गन्धर्वाः न पिशाचा न राक्षसाः ॥ ५९ ॥ किन्नरा वा मनुष्या वा सुखं प्राप्स्यन्ति, लक्ष्मण ! सैव प्रतिज्ञा प्रपञ्चचते आसर्गान्तेन-नैव यक्षा इत्यादि । अयं क्रूरभावः निस्तुलाधिक साम्राज्यभूमरजःशक्तचावेशात् । तत्तु खरसंग्रामे एतादृशकूरभावकाले आविष्टतेजा इति द्विस्त्रिरुक्तया दर्शितं कविना ॥ ५९ ॥ ममास्त्रवाणसंपूर्ण आकाशं पश्य, लक्ष्मण ।। ६० ।। 1 निःसम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् । पश्येति । अचिरादिति शेषः । त्रैलोक्यचारिणां निःसम्पातं बाणप्रचारतः अशक्यसंचारतः परस्परसङ्गमराहित्यमित्यर्थः ।। ६० ।।

संनिरुद्धग्रहगणं आवारितनिशाकरम् ।। ६१ ।। + विप्रनष्टानलमरुद्भास्करति संवृतम् । विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ।। ६२ ।। ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् । त्रैलोक्यं तु करिष्यामि संयुक्तं + काल धर्मणा ॥ ६३ ॥ सन्निरुद्धाः – निरुद्धचाराः ग्रहगणाः यस्मिन् त्रैलोक्ये तत्तथा । - विप्रनष्टा निलमरुद्भास्करद्युतित एव संवृतं-तिमरसंवृतं । कालघर्मणेति । कालसाध्यो धर्मः-नाशः कालधर्मः | अनिच् तत्पुरुषे अर्षः ॥६२-६३॥

  • अाणि समन्त्राणि, अमन्त्राः बाणा: । तैः संपूर्णत्वात् आकाशं त्रैलोक्यचारिणां

सारा नई करिष्यामीत्यर्थः । + विप्रणष्टानलमरुत्—नष्टाभिवातं। भास्करयुतिसंवृतं-- संवृतभास्करयुति, आहिताग्न्यादिः - गो. + कालकर्मणा–काळसाध्यं कर्म नाशः, तन-ति. ' असंपात--ज. 2 वर्जितम्-ङ. कर्मणा-ज.