पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

442 रामरौद्रावेश:

  • तप्तत्रिन्दुनिकाशैश्च चित्रैः क्षतजविन्दुभिः ।

आवृतं पश्य, सौमित्रे ! सर्वतो धरणीतलम् ॥ ४० ॥ मन्ये, लक्ष्मण ! वैदेही राक्षसैः कामरूपिभिः । भिवा भिवा 'विभक्ता वा भक्षिता वा भविष्यति ॥४१॥ + तस्या निमित्तं ' वैदेह्याः द्वयोर्विवदमानयोः । बभूव युद्धं, सौमित्रे ! घोरं राक्षसयोरिह ।। ४२ ।। तस्या निमित्तमिति । सुन्दोपसुन्दवत् तत्परिग्रहार्थमित्यर्थः । [अरण्यकाण्ड: मुक्तामणि चितं चेदं 'तपनीय विभूषितम् । धरण्यां पतितं, सौम्य ! कस्य भग्नं महद्धनुः १ ॥ ४३ ॥ 'राक्षसानामिदं, वत्स ! सुराणामथवाऽपि वा । तरुणादित्य सङ्काशं बैर्यगुळिकाचितम् ।। ४४ ।। विशीर्ण पतितं भूमौ कवचं कस्य काञ्चनम् ? गुलिका:- बन्धगुलिकाः ।। ४४ ।। - छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ॥ ४५ ॥ भग्रदण्डमिदं ' कस्य भूमौ सम्बङ्निपातितम् ? Sकाञ्चनो रश्छदाथेमे पिशाचवदनाः खराः ॥ ४६ ॥ भीमरूपा महाकायाः कस्य वा निहता रणे १

  • तप्तं स्वर्ण-गो. + सीताया वा इमे रुधिरविन्दवः, सीतानिमित्तं सुन्दोपसुन्दवत्

युध्यमानयोः रक्षसोर्वेति विकल्पः श्लोकद्धयेनोक्तः - ति. + वैडूर्यगुलिकाचितं- वैडूर्यमणि- खचितम्- गो. S काब्रनमयकवचविशिष्टा पिशाचवदनाः खरा:-' पिशाचवदनैर्युक्तं खरैः ' (अर. 35-6) इति ह्युतम् । 4 रमणीयं-ज. ! विभक्कानं-ड.. 2 सीतायाः-ज. 3 मयं-ड.. विभूषणम्-डे. 'हृदमधं कुण्डलितं- ङ. ' सौम्य-ज. सौम्य-ङ, कस्य नि-ज.