पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

432 शोकानुचिन्तनम् TH THE TH पद्मानना पद्म विशालनेत्रा पद्मानि वाऽऽने तुमभिप्रयाता । तदप्ययुक्तं न हि सा कदाचित् मया विना गच्छति * पङ्कजानि ॥ १४ ॥ कामं त्विदं पुष्पित वृक्षपण्डं नानाविधैः पक्षिगणैरुपेतम् । [ अरण्यकाण्ड वनं प्रयाता नु तदप्ययुक्तं एकाकिनी साऽतिबिभेति भीरुः ।। १५ ।। अतिबिभेति-अत्यन्तं भीता भवति ।। १५ ।। आदित्य ! भो लोककृताकृतज्ञ ! लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया सा क गता ? हृता वा ? शंसस्व मे शोक वशस्य नित्यम् ।। १६ ।। 3 लोकेषु सर्वेषु च नास्ति किश्चित् यत्ते न नित्यं विदितं भवेत्तत् । शंसख, वायो ! कुल शालिनीं तां हता मृता वा + पथि वर्तते वा ।। १७ ।।

चन्द्रावनिलोऽनलक्ष पत्र जानीत्यत्राप्याने तुमित्यनुषज्यते- गो. + आदित्य द्यौर्भूमि रापो हुदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् 11 + यत्र कुत्रचिह्नता इदानीमत्र गच्छन्ती वर्तते वा—इत्यर्थः । " ^ पालिनी-ज. पलाश-ज. इतस्य सर्वम्-ज. 3न नास्ति-ज. 2