पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५ सर्गः] प्रसादं कुरु मे क्षिप्रं वश्यो दासोsहमस्मि ते 383 एतौ पादौ * मया स्निग्धौ शिरोभिः परिपीडितौ । प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ॥ ३५ ॥ इमा: +शून्याः मया वाचः शुष्यमाणेन भाषिताः । न चापि रावणः कांचित् मूर्ध्ना स्त्रीं प्रणमेत छ । ३६ ।। इमाः शून्याः- शून्यचित्तप्रवृत्ताः; कामैकवृत्त्या हताशेष- वृतिस्वात् शून्यत्वं चित्तस्य, ताः इमाः वाचः शुष्यमाणेन -काम- परितप्यमानेन मया भाषिताः । एवं दासोऽहमित्यन्ताभाषणं स्वदन्यत्र न कापि रावणस्याभूदित्याहन चापीति ॥ ३६ ॥ एवमुक्ता दशग्रीवः मैथिली जनकात्मजाम् । कृतान्तवशमापन्नः ममेयमिति मन्यते ॥ ३७ ॥ इत्यापें श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे पचाशः सर्गः 151FB: मन्यते-अमंस्त । असंग(३७१ / २) मानः सर्गः ॥ ३७१/२ ॥ इति श्रीमद्रामायणा मृतकत कटी काय अरण्यकाण्डे पञ्चरचाशः सर्गः - भाग + स्निग्धौ--- + शुष्यमाणेन-अनत तप्यमानेन मया इमाः कृतः ? यस्मात् रावण: स्त्री न प्रणमेत -प्रणमेव । विस्मयावहा जातेति भाव: - गो. शून्या इति

  • मया कर्त्राी; शिरोभिः, करणैः परिपीडितो इत्यन्वयः ।

परारानुरूपाविति यावत् । शून्या: --नीचा: वाच: भाषिताः अदृष्टपूर्वत्वात् नीचोक्तिः स्वस्यापि कार्वा । हमा वाच: निरर्था वा इति ॥ 1 महाखियो-ड. द शून्यमवा:-अ.