पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ५२ सर्ग:] कोशम्तीं राम रामेति वीतां जमाह राबणः 1 तां क्लिष्टमाल्याभरणां विलपन्तीमनाथंवत् । ि अभ्यधावत वैदेहीं *रावणो राक्षसाधिपः ॥ ७ ॥ taf लतामिव वेष्टन्तीं आलिङ्गन्तीं महाद्रुमान् । मुश्च मुश्चेति बहुशः प्रवदन् राक्षमाधिपः ॥ ८ क्रोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ९ ॥ प्रधर्षितायां सीतायां बभूव सचराचरम् । जगत्सर्वममर्यादं तमसाइन्धेन संवृतम् ।। १० ।। न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः । अमर्यादं-भिन्नस्वस्वप्रकृतिकमित्यर्थः । अन्धेन तमसा-बाह्येन आभ्यन्तरेण चेत्यर्थः ॥ १० ॥ 357 +दृष्ट्वा सीतां परामृष्टां 'दीनां दिव्येन चक्षुषा ॥ ११ ॥ 8 कृतं कार्यमिति श्रीमान् व्याजहार पितामहः । श्रीमान् – निस्तुलाधिक भूमविद्यैश्वर्यवान् भगवान् पितामहः- श्रीमदादिगुरुः ब्रह्मा ब्रह्मलोकस्थः दिव्येन चक्षुषा सीतां - - स्याद्वा ।

  • क्षणं विश्रान्तः रावण:- गो. अभ्यभावत विश्रान्तः इति पाठः एतत्सम्मतः

+ वेष्टम्ती लतामिव वृक्षानालिङ्गम्तीं-ति. महाद्रुमान् आलिङ्गन्तीं, अत एव शतामिव वेष्टन्तीं-रा. लतामिव भूतले वेष्टन्तीं-गो. यद्यपि 49 सर्ग एव 'जग्राह रावण: सीत' (16) इत्यत्रेव अस्य श्लोकस्यास्त्यबसरः, तथाइप मध्ये जटायुषा प्रतिरोधसंभावनया, इदानीमेव सीतापहारस्य निश्चयादत्र प्रवृत्तोऽयं श्लोकः ॥ § कार्य- बालकाण्डे विष्णुना प्रतिज्ञातं कृतमति व्याजहार - प्रीत्यति ध्येन पुरुषान्तरांस विधानेऽप्युदाहरव-गो. यदर्थ अवतीर्णः देवानां सत् कार्य कृतं - सिद्धमित्यब्रवीत् - ति. 1 प्राप सो-ज. देवो-ज.