पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥

॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥

श्रीमद्वाल्मीकिरामायणम्



श्रीमन्माधवयोगिविरचितया

अमृतकतकाळ्यव्याख्यया सहितम्

अरण्यकाण्डः


प्रथमः सर्गः

[मुनिगणशरणागतिः]




प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् ।
ददर्श रामो [१] दुर्धर्षः तापसाश्रममण्डलम् ॥ १ ॥


 अथ अत्र्याश्रमवयृषिदर्शितवर्त्मना दण्डकारण्यं प्रविश्य दण्डकारण्य ऋषिसङ्गमः । प्रविश्येत्यादि । अनेन तु वनं गन्तुं क्षममिति-




ति-तिलकम्. गो-गोविन्दराजीयम्. ती--महेश्वरतीर्थीयम्. रा-रामायणशिरोमणिः

  1. दुर्धर्ष ' इति पाठे रक्षोयुतत्वाद शक्यप्रवेश मित्यर्थ:-ति. रा.
    दुर्धर्ष- ङ. च.