पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxix

सगसंख्या ७१ ७२ ७३ ७४ लोकसंख्या १२४ १२५ १२६ १२८ [१५] [[[१३०] १२२ विषयः

कबन्धवृत्तान्तः सीताप्राप्त्युपायकथनम् ऋष्यमूकमार्गकथनम् ऋष्यमूकप्रस्थानं शबरीदर्शन च HIST अवान्तर विषयाः ७१ स कृत्तवाहु: ताभ्यां हि स्वां कथामाइ दानवः ॥ राम ! जानीहि मां शुरं लोकवित्रासनं पुरा। शापान्मुनेः शक्रकोपात् एवं प्राप्त: कबन्धताम् ॥ संस्कारे मेऽझिना वृत्ते वक्ष्ये सीताप्तिवर्त्म ते । ७२ इत्युक्ता संस्कृतस्ताभ्यां उत्तस्थौ ज्वलनात्तदा ॥ दिव्यरूपो विमाने च तिष्टन् प्राह च राघवम् । मात्रा निरस्तः सुग्रीवः ऋष्यमूके स्थितोऽधुना ॥ तेन सख्यं विधाय त्वं सीतामधिगमिष्यति । ७३ एष पन्थाः यत्र पम्पासरो वृक्षाश्च पुषिताः ॥ यंत्रकः आश्रमो गुलः सिधैव परिरक्षितः । नात्र प्रवेशं लभते पापकर्मा न नास्तिकः ॥ स्वस्ति तेऽस्तु व्रज क्षिप्रं इत्युक्ता खं विवेश सः । RAMAYANA -- VOL. IV ७४ रामस्तदुपदिष्टेन वर्त्मनैव शनैर्वजन् || ददर्श शबरी सिद्धां मूर्तामिव तपरिश्रयम् । पृष्टा सा प्रणता प्राई कुशलं रामदर्शनात् ॥ रामाय वर्णयित्वा सा ता: सिद्धी: अद्भुता बने । भक्त्या प्रभु समाराध्य धन्या संतुष्टमानसा ॥ लब्ध्वाऽनुज्ञां ययौ सा तत्पद्मात्मसमाधिना | 4000

2000 www. www. 300 .... 2004

.... ..... www. पुटसंख्या 491 499 506 515 491. 493 495 497 499 501 503 505 507 509 511 513 515 517 519 521 223 525 d