पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxvi

सर्गसंख्या ६३ लोकसंख्या १०८ १०९ ११० १११ ११२ ११३ ११४ ११५ विषयः शोकानुचिन्तनम् रामरौद्रावेशः लक्ष्मणप्रार्थना लक्ष्मणहितवचनम् XXVIE अवान्तर विषयाः ६३ विधिर्वामः सकामोऽस्तु हा लक्ष्मण ! न पारये । द्दा मिये ! कुत्र दृश्याऽसि का चाऽवस्था गता त्वया ॥ अधीर एवं सक्रोधः पप्रच्छ च नदीः शिवाः । ६४ नैताः शशंसू रामाय सीतां तां रक्षसो भयात् ॥ मृगा: परमवेक्षन्ते दुःखिताः दक्षिणां दिशम् । तदनु प्रस्थितो रामः दिशे तां चोदित स्त्विव ॥ ददर्श भूमौ सीतायाः पदान्यपि च रक्षसः । भग्न धनु: रथं बिन्दून् भूषणानां हतान् जनान् ॥ दृष्वेमं समरस्थानं विस्मितोऽथ रुवाऽब्रवीत् । अकिन्नर मगन्धर्व अपिशाचमराक्षसम् ॥ अपनगमभूतं च करिष्याम्यखिलं जगत् । इति ब्रुवाण: सज्जोऽभूत् धनुराकृष्य राघवः ॥ ६५ दृष्ट्वं राघवं क्रुद्धं भ्राता नीत्या व्यबोधयत् । ६६ पश्य राम ! कुलं धर्म श्रुतं नीतिं विधेः क्रमम् ॥ ऋतिदुःखे हि महतां सिद्धिमार्गप्रदर्शिनी । दिग्यम धनुषसत्वानि माssत्मनो विस्मर प्रभो !

पुटसक्या 428 434 451 455 429 431 433 435 437 439 441 443 445 447 449 451 453 455 457 459