पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xix

सर्गसंख्या २६ २७ २८ २९ ३० लोकसंख्या ४७ ४८ ४९ ५० ५२ ५४ 19 विषय: दूषणादिवधः त्रिशिरोवधः रामखरसंग्रामः खरगदाभेदनम् खरसंहारः

अवान्तरविषया: २६ दृष्ट्वा तत् दूषण: क्रुद्धः राममेवाभ्यधावत ॥ रामस्तु भृशसंक्रुद्धः शरैश्छिच्छेद तच्छिरः । रक्षसां चाहनद्रामः सहस्राणि चतुर्दश ॥ २७ तत: क्रुद्धः त्रिशिरसं आदिदेश खरो रणे । शिरांस्यपातयद्रामः सामर्षः तस्य रक्षसः ॥ २८ खरस्याप्य भवद्भीतिः वधं दृष्ट्वैव रक्षसाम् । अथापि कालविवश: खरोऽसौ राममाययौ ॥ तयोः समभवद्धोरं युद्धं तत्र जयैषिणोः । २९ परस्परं वीरवादान् जजल्पतुरनेकधा ॥ गईयामास च खर: राम मृत्युमुखे स्थितः । चिक्षेप च गदां वोरां रामायामर्षितः खरः ॥ ३० तामापतन्तीं चिच्छेद रामस्तु शतधा शरैः । खरोऽन्ते दुर्मतिर्मत्तः भर्त्सयामास राघवम् ॥ रामोऽपि रोषित: तीव्रं निजघान रणे खरम् | निहतं च खरं दृष्टा देवाः राघवमस्तुवन् || सभ्रातृदारो विजयी रामः प्राविशदाश्रमम् । पुढसंख्या 184 190 194 200 207 185 187 189 191 193 195 197 199 201 203 205 207 209 211 213 215