पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XV

संख्या विषयः ८ सुतीक्ष्णाभ्यनुज्ञा सीताधर्मप्रतिबोधनम् रक्षोवधसमर्थनम् आश्रममण्डलवासः १० लोकसंख्या १४ १५ १६ १७ १८ १९ २० २१

ततस्तु ते त्रयो रम्यान् आश्रमान् क्रमशो ययुः ॥ माण्डकर्णिकथां रामः मुनिभ्य: श्रुतवान् पथि 1 एवं ते दहशुः सर्वान् आश्रमांश्च तपस्विनाम् ॥ एवं परीत्य ते प्रापुः सुतीक्ष्णस्याश्रमं पुनः । तत: सुतीक्ष्णवचनात् तेऽगस्त्यस्याश्रमं ययुः ॥ लक्ष्मणाय पथि ग्राह रामोऽगस्त्यस्य वैभवम् । वातापेर्निग्रहं तेन मुनिनाऽप्यब्रवीत् तदा ॥ २२ अगस्त्यभ्रातरं चैते मार्गमध्ये व्यलोकयम् । तत: प्रस्थाय ते प्रापुः अगत्स्यस्थाश्रमं शनैः ॥ प्राहागस्त्याय तच्छिष्यस्त्वेषामागमनं पुनः । or अवान्तरविषया: ८ ततः प्रभाते ते सर्वे प्रतस्थुस्त्वाश्रमान्तरम् । सुतीक्ष्ण: प्रार्थयामास तेषामागमनं पुनः ॥ ९ तदा सीताऽब्रवीत् प्रीत्या राम रक्षोवधे स्थितम् । प्रतिज्ञातः त्वया वीर ! वधः खल्वद्य रक्षसाम् ॥ किन्तु वैरं विना हन्तुं राक्षसान् किं नु साम्प्रतम् । धनुषा कार्यमेतावत् आर्तानामभिरक्षणम् ॥ १० एवं वदन्तीं तां रामः प्रत्युवाचाथ मैथिलीम् । सत्यं सीते! करोग्यद्य त्वार्तानामभिरक्षणम् ॥ रक्षोभिरार्ता मुनयः ततो वध्या हि राक्षसाः । ...... BEEEEEEEEE पुटसंख्या 54 58 67 73 55 57 59 61 63 65 67 69 71 PRER5858585 73 75 77 79 81 83 87 89 91