पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 शूर्पणखाप्रवेशेऽति गंभीरस्य हास्यस्य * ;

 सीतापहरणक्षुभितस्य रामस्य वर्णनायां रोमाञ्चकारिणो रौद्रस्य +;

 रौद्रकर्माणं रौद्रं रावणं पश्यतां अचेतनानामपि भयस्य प्रदर्शनेन हृदय स्तंभकध्य भयानकस्य +;


कोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसन्निभः '

  • ' अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शन:

'अनुरूपश्च ते भर्ती रूपस्यास्य भविष्यति । ते एनं भज, विशालाक्षि ! भर्तारं भ्रतरं मम 'आर्यस्थ त्वं, विशालाक्षि ! भार्या भव यवीयसी । एनां (सीता) विरूपामसतीं करालां निर्णतोदरीम् । भार्या वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ , +' इत्युक्ता रोषताम्राक्ष: स्फुरमाणोष्ठसंपुटः । वल्कलाजिनमाबध्य जटाभारमबन्धयत् ॥ तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जनुषः पूर्वं रुद्रस्येव बभौ तनुः अर. 52-10 अर. 18-3 + ' प्रघर्षितायां सीतायां बभूव सचराचरम् । जगत्सर्वममर्यादें तमसाइन्धेन संवृतम् ॥ न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकर: ' रावणस्य च तद्रूपं कर्माणि च दुरात्मनः । ध्यात्वा भयात्त वैदेहीं सा नदी न शशंस ताम्' अर. 18-5 अर. 18-10 अर. 18-11 अर. 64-73 अर. 64-74 'पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाच मैथिलीम् । सदेवगन्धर्व मनुष्यपन्नगं जगत्सशल परिवर्तयाम्यहम् ' अर. 64-78 अर. 52-11 अर. 52-12 अर. 64-9