पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८० सर्ग:.]
263
राजन् ! रामविरोधेन मा नश्यात् रक्षसां कुलम्

एवमस्मि तदा मुक्तः, सहायास्तु निपातिताः
अकृतात्रेण बालेन रामेणाक्लिष्टकर्मणा ॥ २२ ॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ।
करिष्यस्यापदं घोरां क्षिप्रं [१]प्राप्स्यसि, रावण ! ॥ २३ ॥
क्रीडा[२] [३] रतिविधिज्ञानां समाजोत्सव[४]शालिनाम् ।
•●रक्षसां चैव सन्तापं अनर्थ चाहरिष्यसि ॥ २४ ॥
हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम् ।
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते । २५ ।।
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ।
परपापैर्विनश्यन्ति मत्स्या नागदे यथा ॥ २६ ॥

 अथ त्वद्दोषात् रक्षःकुलमात्रस्य नाशः प्राप्नोतीत्याह — अकुर्वन्त इत्यादि । मत्स्या नागहदे यथेति । सर्पाधिष्ठिते हो स्नानार्थ-प्रविष्टनृपादिना सर्पनाशाय प्रेरितधीवगदिना सर्पनाशप्रसङ्गे मत्स्याश्च यथा नाश्यन्ते तद्वदित्यर्थः ॥ २६ ॥

दिव्यचन्दन [५]दिग्धाङ्गान् दिव्याभरणभूषितान् ।
द्रक्ष्यस्यमिहतान् भूमौ तव दोषात्तु [६]राक्षसान् ॥ २७ ॥
[७] [८]हृतदारान् सदारांश्च दश विद्रवतो दिशः ।
हतशेषान् [९]अशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥ २८ ॥

 हृनदारानू - परिहृतदारान्, त्यक्तदारानित्यर्थः ॥ २८ ॥

  1. प्राप्य नशिष्यसि-ज.
  2. क्रीडारत्योः – लीलाभोगयोः विधिं क्रमं जानन्ति, तेषां-रा.
  3. विधिरस-ङ..
  4. दर्शिनाम्-ड.
  5. लिप्ता-ङ.
  6. रावण-ङ.
  7. पूर्व सदारान्, ततः हृतदारान्, दश दिशः विद्रवतः ।
  8. हत-ङ.
  9. अशेषांश्च-ड..